1 yOhanaH patraM  
 Ⅰ
 Ⅰ AditO ya AsId yasya vAg asmAbhirazrAvi yanjca vayaM svanEtrai rdRSTavantO yanjca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jnjApayAmaH| 
 Ⅱ sa jIvanasvarUpaH prakAzata vayanjca taM dRSTavantastamadhi sAkSyaM dadmazca, yazca pituH sannidhAvavarttatAsmAkaM samIpE prakAzata ca tam anantajIvanasvarUpaM vayaM yuSmAn jnjApayAmaH| 
 Ⅲ asmAbhi ryad dRSTaM zrutanjca tadEva yuSmAn jnjApyatE tEnAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkanjca sahAMzitvaM pitrA tatputrENa yIzukhrISTEna ca sArddhaM bhavati| 
 Ⅳ aparanjca yuSmAkam AnandO yat sampUrNO bhavEd tadarthaM vayam EtAni likhAmaH| 
 Ⅴ vayaM yAM vArttAM tasmAt zrutvA yuSmAn jnjApayAmaH sEyam| IzvarO jyOtistasmin andhakArasya lEzO'pi nAsti| 
 Ⅵ vayaM tEna sahAMzina iti gaditvA yadyandhAkArE carAmastarhi satyAcAriNO na santO 'nRtavAdinO bhavAmaH| 
 Ⅶ kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati| 
 Ⅷ vayaM niSpApA iti yadi vadAmastarhi svayamEva svAn vanjcayAmaH satyamatanjcAsmAkam antarE na vidyatE| 
 Ⅸ yadi svapApAni svIkurmmahE tarhi sa vizvAsyO yAthArthikazcAsti tasmAd asmAkaM pApAni kSamiSyatE sarvvasmAd adharmmAccAsmAn zuddhayiSyati| 
 Ⅹ vayam akRtapApA iti yadi vadAmastarhi tam anRtavAdinaM kurmmastasya vAkyanjcAsmAkam antarE na vidyatE|