ⅩⅤ
 Ⅰ atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH| 
 Ⅱ tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi| 
 Ⅲ aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca| 
 Ⅳ tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati| 
 Ⅴ kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaM jagAma| 
 Ⅵ aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkai ryAcitE dEzAdhipatistaM mOcayati| 
 Ⅶ yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt| 
 Ⅷ atO hEtOH pUrvvAparIyAM rItikathAM kathayitvA lOkA uccairuvantaH pIlAtasya samakSaM nivEdayAmAsuH| 
 Ⅸ tadA pIlAtastAnAcakhyau tarhi kiM yihUdIyAnAM rAjAnaM mOcayiSyAmi? yuSmAbhiH kimiSyatE? 
 Ⅹ yataH pradhAnayAjakA IrSyAta Eva yIzuM samArpayanniti sa vivEda| 
 Ⅺ kintu yathA barabbAM mOcayati tathA prArthayituM pradhAnayAjakA lOkAn pravarttayAmAsuH| 
 Ⅻ atha pIlAtaH punaH pRSTavAn tarhi yaM yihUdIyAnAM rAjEti vadatha tasya kiM kariSyAmi yuSmAbhiH kimiSyatE? 
 ⅩⅢ tadA tE punarapi prOccaiH prOcustaM kruzE vEdhaya| 
 ⅩⅣ tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kRtavAn? kintu tE punazca ruvantO vyAjahrustaM kruzE vEdhaya| 
 ⅩⅤ tadA pIlAtaH sarvvAllOkAn tOSayitumicchan barabbAM mOcayitvA yIzuM kazAbhiH prahRtya kruzE vEddhuM taM samarpayAmbabhUva| 
 ⅩⅥ anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat| 
 ⅩⅦ pazcAt tE taM dhUmalavarNavastraM paridhApya kaNTakamukuTaM racayitvA zirasi samArOpya 
 ⅩⅧ hE yihUdIyAnAM rAjan namaskAra ityuktvA taM namaskarttAmArEbhirE| 
 ⅩⅨ tasyOttamAggE vEtrAghAtaM cakrustadgAtrE niSThIvanjca nicikSipuH, tathA tasya sammukhE jAnupAtaM praNOmuH 
 ⅩⅩ itthamupahasya dhUmravarNavastram uttAryya tasya vastraM taM paryyadhApayan kruzE vEddhuM bahirninyuzca| 
 ⅩⅪ tataH paraM sEkandarasya ruphasya ca pitA zimOnnAmA kurINIyalOka EkaH kutazcid grAmAdEtya pathi yAti taM tE yIzOH kruzaM vOPhuM balAd dadhnuH| 
 ⅩⅫ atha gulgaltA arthAt ziraHkapAlanAmakaM sthAnaM yIzumAnIya 
 ⅩⅩⅢ tE gandharasamizritaM drAkSArasaM pAtuM tasmai daduH kintu sa na jagrAha| 
 ⅩⅩⅣ tasmin kruzE viddhE sati tESAmEkaikazaH kiM prApsyatIti nirNayAya 
 ⅩⅩⅤ tasya paridhEyAnAM vibhAgArthaM guTikApAtaM cakruH| 
 ⅩⅩⅥ aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH| 
 ⅩⅩⅦ tasya vAmadakSiNayO rdvau caurau kruzayO rvividhAtE| 
 ⅩⅩⅧ tEnaiva "aparAdhijanaiH sArddhaM sa gaNitO bhaviSyati," iti zAstrOktaM vacanaM siddhamabhUta| 
 ⅩⅩⅨ anantaraM mArgE yE yE lOkA gamanAgamanE cakrustE sarvva Eva zirAMsyAndOlya nindantO jagaduH, rE mandiranAzaka rE dinatrayamadhyE tannirmmAyaka, 
 ⅩⅩⅩ adhunAtmAnam avitvA kruzAdavarOha| 
 ⅩⅩⅪ kinjca pradhAnayAjakA adhyApakAzca tadvat tiraskRtya parasparaM cacakSirE ESa parAnAvat kintu svamavituM na zaknOti| 
 ⅩⅩⅫ yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH| 
 ⅩⅩⅩⅢ atha dvitIyayAmAt tRtIyayAmaM yAvat sarvvO dEzaH sAndhakArObhUt| 
 ⅩⅩⅩⅣ tatastRtIyapraharE yIzuruccairavadat ElI ElI lAmA zivaktanI arthAd "hE madIza madIza tvaM paryyatyAkSIH kutO hi mAM?" 
 ⅩⅩⅩⅤ tadA samIpasthalOkAnAM kEcit tadvAkyaM nizamyAcakhyuH pazyaiSa Eliyam AhUyati| 
 ⅩⅩⅩⅥ tata EkO janO dhAvitvAgatya spanjjE 'mlarasaM pUrayitvA taM naPAgrE nidhAya pAtuM tasmai dattvAvadat tiSTha Eliya EnamavarOhayitum Eti na vEti pazyAmi| 
 ⅩⅩⅩⅦ atha yIzuruccaiH samAhUya prANAn jahau| 
 ⅩⅩⅩⅧ tadA mandirasya javanikOrdvvAdadhaHryyantA vidIrNA dvikhaNPAbhUt| 
 ⅩⅩⅩⅨ kinjca itthamuccairAhUya prANAn tyajantaM taM dRSdvA tadrakSaNAya niyuktO yaH sEnApatirAsIt sOvadat narOyam Izvaraputra iti satyam| 
 ⅩⅬ tadAnIM magdalInI marisam kaniSThayAkUbO yOsEzca mAtAnyamariyam zAlOmI ca yAH striyO 
 ⅩⅬⅠ gAlIlpradEzE yIzuM sEvitvA tadanugAminyO jAtA imAstadanyAzca yA anEkA nAryO yIzunA sArddhaM yirUzAlamamAyAtAstAzca dUrAt tAni dadRzuH| 
 ⅩⅬⅡ athAsAdanadinasyArthAd vizrAmavArAt pUrvvadinasya sAyaMkAla Agata 
 ⅩⅬⅢ IzvararAjyApEkSyarimathIyayUSaphanAmA mAnyamantrI samEtya pIlAtasavidhaM nirbhayO gatvA yIzOrdEhaM yayAcE| 
 ⅩⅬⅣ kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasEnApatimAhUya sa kadA mRta iti papraccha| 
 ⅩⅬⅤ zatasEmanApatimukhAt tajjnjAtvA yUSaphE yIzOrdEhaM dadau| 
 ⅩⅬⅥ pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE| 
 ⅩⅬⅦ kintu yatra sOsthApyata tata magdalInI mariyam yOsimAtRmariyam ca dadRzatRH|