Ⅲ
 Ⅰ tE yathA dEzAdhipAnAM zAsakAnAnjca nighnA AjnjAgrAhiNzca sarvvasmai satkarmmaNE susajjAzca bhavEyuH 
 Ⅱ kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza| 
 Ⅲ yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH| 
 Ⅳ kintvasmAkaM trAturIzvarasya yA dayA marttyAnAM prati ca yA prItistasyAH prAdurbhAvE jAtE 
 Ⅴ vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH 
 Ⅵ sa cAsmAkaM trAtrA yIzukhrISTEnAsmadupari tam AtmAnaM pracuratvEna vRSTavAn| 
 Ⅶ itthaM vayaM tasyAnugrahENa sapuNyIbhUya pratyAzayAnantajIvanasyAdhikAriNO jAtAH| 
 Ⅷ vAkyamEtad vizvasanIyam atO hEtOrIzvarE yE vizvasitavantastE yathA satkarmmANyanutiSThEyustathA tAn dRPham AjnjApayEti mamAbhimataM|tAnyEvOttamAni mAnavEbhyaH phaladAni ca bhavanti| 
 Ⅸ mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti| 
 Ⅹ yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru, 
 Ⅺ yatastAdRzO janO vipathagAmI pApiSTha AtmadOSakazca bhavatIti tvayA jnjAyatAM| 
 Ⅻ yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM| 
 ⅩⅢ vyavasthApakaH sInA ApalluzcaitayOH kasyApyabhAvO yanna bhavEt tadarthaM tau yatnEna tvayA visRjyEtAM| 
 ⅩⅣ aparam asmadIyalOkA yanniSphalA na bhavEyustadarthaM prayOjanIyOpakArAyA satkarmmANyanuSThAtuM zikSantAM| 
 ⅩⅤ mama sagginaH savvE tvAM namaskurvvatE| yE vizvAsAd asmAsu prIyantE tAn namaskuru; sarvvESu yuSmAsvanugrahO bhUyAt| AmEn|