Ⅵ
 Ⅰ yuṣmākamekasya janasyāpareṇa saha vivāde jāte sa pavitralokai rvicāramakārayan kim adhārmmikalokai rvicārayituṁ protsahate? 
 Ⅱ jagato'pi vicāraṇaṁ pavitralokaiḥ kāriṣyata etad yūyaṁ kiṁ na jānītha? ato jagad yadi yuṣmābhi rvicārayitavyaṁ tarhi kṣudratamavicāreṣu yūyaṁ kimasamarthāḥ? 
 Ⅲ dūtā apyasmābhi rvicārayiṣyanta iti kiṁ na jānītha? ata aihikaviṣayāḥ kim asmābhi rna vicārayitavyā bhaveyuḥ? 
 Ⅳ aihikaviṣayasya vicāre yuṣmābhiḥ karttavye ye lokāḥ samitau kṣudratamāsta eva niyujyantāṁ| 
 Ⅴ ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt? 
 Ⅵ kiñcaiko bhrātā bhrātrānyena kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadate? yaṣmanmadhye vivādā vidyanta etadapi yuṣmākaṁ doṣaḥ| 
 Ⅶ yūyaṁ kuto'nyāyasahanaṁ kṣatisahanaṁ vā śreyo na manyadhve? 
 Ⅷ kintu yūyamapi bhrātṛneva pratyanyāyaṁ kṣatiñca kurutha kimetat? 
 Ⅸ īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā 
 Ⅹ lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti| 
 Ⅺ yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca| 
 Ⅻ madarthaṁ sarvvaṁ dravyam apratiṣiddhaṁ kintu na sarvvaṁ hitajanakaṁ|madarthaṁ sarvvamapratiṣiddhaṁ tathāpyahaṁ kasyāpi dravyasya vaśīkṛto na bhaviṣyāmi| 
 ⅩⅢ udarāya bhakṣyāṇi bhakṣyebhyaścodaraṁ, kintu bhakṣyodare īśvareṇa nāśayiṣyete; aparaṁ deho na vyabhicārāya kintu prabhave prabhuśca dehāya| 
 ⅩⅣ yaśceśvaraḥ prabhumutthāpitavān sa svaśaktyāsmānapyutthāpayiṣyati| 
 ⅩⅤ yuṣmākaṁ yāni śarīrāṇi tāni khrīṣṭasyāṅgānīti kiṁ yūyaṁ na jānītha? ataḥ khrīṣṭasya yānyaṅgāni tāni mayāpahṛtya veśyāyā aṅgāni kiṁ kāriṣyante? tanna bhavatu| 
 ⅩⅥ yaḥ kaścid veśyāyām āsajyate sa tayā sahaikadeho bhavati kiṁ yūyametanna jānītha? yato likhitamāste, yathā, tau dvau janāvekāṅgau bhaviṣyataḥ| 
 ⅩⅦ mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate| 
 ⅩⅧ mānavā yānyanyāni kaluṣāṇi kurvvate tāni vapu rna samāviśanti kintu vyabhicāriṇā svavigrahasya viruddhaṁ kalmaṣaṁ kriyate| 
 ⅩⅨ yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate? 
 ⅩⅩ yūyaṁ mūlyena krītā ato vapurmanobhyām īśvaro yuṣmābhiḥ pūjyatāṁ yata īśvara eva tayoḥ svāmī|