Ⅱ
 Ⅰ sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya 
 Ⅱ yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ| 
 Ⅲ yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ| 
 Ⅳ aparaṁ mānuṣairavajñātasya kintvīśvareṇābhirucitasya bahumūlyasya jīvatprastarasyeva tasya prabhoḥ sannidhim āgatā 
 Ⅴ yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha| 
 Ⅵ yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati| 
 Ⅶ viśvāsināṁ yuṣmākameva samīpe sa mūlyavān bhavati kintvaviśvāsināṁ kṛte nicetṛbhiravajñātaḥ sa pāṣāṇaḥ koṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailo jātaḥ| 
 Ⅷ te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi| 
 Ⅸ kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ| 
 Ⅹ pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve| 
 Ⅺ he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye| 
 Ⅻ devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ| 
 ⅩⅢ tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ, 
 ⅩⅣ deśādhyakṣāṇāñca yataste duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tena preritāḥ| 
 ⅩⅤ itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ| 
 ⅩⅥ yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva| 
 ⅩⅦ sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ| 
 ⅩⅧ he dāsāḥ yūyaṁ sampūrṇādareṇa prabhūnāṁ vaśyā bhavata kevalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanṛjūnāmapi| 
 ⅩⅨ yato 'nyāyena duḥkhabhogakāla īśvaracintayā yat kleśasahanaṁ tadeva priyaṁ| 
 ⅩⅩ pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ| 
 ⅩⅪ tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān| 
 ⅩⅫ sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt| 
 ⅩⅩⅢ nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān| 
 ⅩⅩⅣ vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata| 
 ⅩⅩⅤ yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|