Ⅲ
 Ⅰ vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahe? yuṣmān prati yuṣmatto vā pareṣāṁ keṣāñcid ivāsmākamapi kiṁ praśaṁsāpatreṣu prayojanam āste? 
 Ⅱ yūyamevāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇeṣu likhitaṁ sarvvamānavaiśca jñeyaṁ paṭhanīyañca| 
 Ⅲ yato 'smābhiḥ sevitaṁ khrīṣṭasya patraṁ yūyapeva, tacca na masyā kintvamarasyeśvarasyātmanā likhitaṁ pāṣāṇapatreṣu tannahi kintu kravyamayeṣu hṛtpatreṣu likhitamiti suspaṣṭaṁ| 
 Ⅳ khrīṣṭeneśvaraṁ pratyasmākam īdṛśo dṛḍhaviśvāso vidyate; 
 Ⅴ vayaṁ nijaguṇena kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyate| 
 Ⅵ tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ| 
 Ⅶ akṣarai rvilikhitapāṣāṇarūpiṇī yā mṛtyoḥ sevā sā yadīdṛk tejasvinī jātā yattasyācirasthāyinastejasaḥ kāraṇāt mūsaso mukham isrāyelīyalokaiḥ saṁdraṣṭuṁ nāśakyata, 
 Ⅷ tarhyātmanaḥ sevā kiṁ tato'pi bahutejasvinī na bhavet? 
 Ⅸ daṇḍajanikā sevā yadi tejoyuktā bhavet tarhi puṇyajanikā sevā tato'dhikaṁ bahutejoyuktā bhaviṣyati| 
 Ⅹ ubhayostulanāyāṁ kṛtāyām ekasyāstejo dvitīyāyāḥ prakharatareṇa tejasā hīnatejo bhavati| 
 Ⅺ yasmād yat lopanīyaṁ tad yadi tejoyuktaṁ bhavet tarhi yat cirasthāyi tad bahutaratejoyuktameva bhaviṣyati| 
 Ⅻ īdṛśīṁ pratyāśāṁ labdhvā vayaṁ mahatīṁ pragalbhatāṁ prakāśayāmaḥ| 
 ⅩⅢ isrāyelīyalokā yat tasya lopanīyasya tejasaḥ śeṣaṁ na vilokayeyustadarthaṁ mūsā yādṛg āvaraṇena svamukham ācchādayat vayaṁ tādṛk na kurmmaḥ| 
 ⅩⅣ teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati| 
 ⅩⅤ tacca na dūrībhavati yataḥ khrīṣṭenaiva tat lupyate| mūsasaḥ śāstrasya pāṭhasamaye'dyāpi teṣāṁ manāṁsi tenāvaraṇena pracchādyante| 
 ⅩⅥ kintu prabhuṁ prati manasi parāvṛtte tad āvaraṇaṁ dūrīkāriṣyate| 
 ⅩⅦ yaḥ prabhuḥ sa eva sa ātmā yatra ca prabhorātmā tatraiva muktiḥ| 
 ⅩⅧ vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ|