Ⅶ
 Ⅰ anantaraṁ catvāro divyadūtā mayā dṛṣṭāḥ, te pṛthivyāścaturṣu koṇeṣu tiṣṭhanataḥ pṛthivyāṁ samudre vṛkṣeṣu ca vāyu ryathā na vahet tathā pṛthivyāścaturo vāyūn dhārayanti| 
 Ⅱ anantaraṁ sūryyodayasthānād udyan apara eko dūto mayā dṛṣṭaḥ so'mareśvarasya mudrāṁ dhārayati, yeṣu cartuṣu dūteṣu pṛthivīsamudrayo rhiṁsanasya bhāro dattastān sa uccairidaṁ avadat| 
 Ⅲ īśvarasya dāsā yāvad asmābhi rbhāleṣu mudrayāṅkitā na bhaviṣyanti tāvat pṛthivī samudro taravaśca yuṣmābhi rna hiṁsyantāṁ| 
 Ⅳ tataḥ paraṁ mudrāṅkitalokānāṁ saṁkhyā mayāśrāvi| isrāyelaḥ sarvvavaṁśāीyāścatuścatvāriṁśatsahasrādhikalakṣalokā mudrayāṅkitā abhavan, 
 Ⅴ arthato yihūdāvaṁśe dvādaśasahasrāṇi rūbeṇavaṁśe dvādaśasahasrāṇi gādavaṁśe dvādaśasahasrāṇi, 
 Ⅵ āśeravaṁśe dvādaśasahasrāṇi naptālivaṁśe dvādaśasahasrāṇi minaśivaṁśe dvādaśasahasrāṇi, 
 Ⅶ śimiyonavaṁśe dvādaśasahasrāṇi levivaṁśe dvādaśasahasrāṇi iṣākharavaṁśe dvādaśasahasrāṇi, 
 Ⅷ sibūlūnavaṁśe dvādaśasahasrāṇi yūṣaphavaṁśe dvādaśasahasrāṇi binyāmīnavaṁśe ca dvādaśasahasrāṇi lokā mudrāṅkitāḥ| 
 Ⅸ tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti, 
 Ⅹ uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanopaviṣṭasya parameśasya naḥ stavaḥ|stavaśca meṣavatsasya sambhūyāt trāṇakāraṇāt| 
 Ⅺ tataḥ sarvve dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntike nyūbjībhūyeśvaraṁ praṇamya vadanti, 
 Ⅻ tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti| 
 ⅩⅢ tataḥ paraṁ teṣāṁ prācīnānām eko jano māṁ sambhāṣya jagāda śubhraparicchadaparihitā ime ke? kuto vāgatāḥ? 
 ⅩⅣ tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meेṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca| 
 ⅩⅤ tatkāraṇāt ta īśvarasya siṁhāsanasyāntike tiṣṭhanto divārātraṁ tasya mandire taṁ sevante siṁhāsanopaviṣṭo janaśca tān adhisthāsyati| 
 ⅩⅥ teṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kopyuttāpo vā teṣu na nipatiṣyati, 
 ⅩⅦ yataḥ siṁhāsanādhiṣṭhānakārī meṣaśāvakastān cārayiṣyati, amṛtatoyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvaro'pi teṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|