Ⅸ
 Ⅰ tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| 
 Ⅱ tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau| 
 Ⅲ tasmād dhūmāt pataṅgeṣu pṛthivyāṁ nirgateṣu naralokasthavṛścikavat balaṁ tebhyo'dāyi| 
 Ⅳ aparaṁ pṛthivyāstṛṇāni haridvarṇaśākādayo vṛkṣāśca tai rna siṁhitavyāḥ kintu yeṣāṁ bhāleṣvīśvarasya mudrāyā aṅko nāsti kevalaṁ te mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ| 
 Ⅴ parantu teṣāṁ badhāya nahi kevalaṁ pañca māsān yāvat yātanādānāya tebhyaḥ sāmarthyamadāyi| vṛścikena daṣṭasya mānavasya yādṛśī yātanā jāyate tairapi tādṛśī yātanā pradīyate| 
 Ⅵ tasmin samaye mānavā mṛtyuṁ mṛgayiṣyante kintu prāptuṁ na śakṣyanti, te prāṇān tyaktum abhilaṣiṣyanti kintu mṛtyustebhyo dūraṁ palāyiṣyate| 
 Ⅶ teṣāṁ pataṅgānām ākāro yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, teṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyante, mukhamaṇḍalāni ca mānuṣikamukhatulyāni, 
 Ⅷ keśāśca yoṣitāṁ keśānāṁ sadṛśāḥ, dantāśca siṁhadantatulyāḥ, 
 Ⅸ lauhakavacavat teṣāṁ kavacāni santi, teṣāṁ pakṣāṇāṁ śabdo raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ| 
 Ⅹ vṛścikānāmiva teṣāṁ lāṅgūlāni santi, teṣu lāṅgūleṣu kaṇṭakāni vidyante, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya te sāmarthyaprāptāḥ| 
 Ⅺ teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti| 
 Ⅻ prathamaḥ santāpo gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ| 
 ⅩⅢ tataḥ paraṁ ṣaṣṭhadūtena tūryyāṁ vāditāyām īśvarasyāntike sthitāyāḥ suvarṇavedyāścatuścūḍātaḥ kasyacid ravo mayāśrāvi| 
 ⅩⅣ sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhye mahānade ye catvāro dūtā baddhāḥ santi tān mocaya| 
 ⅩⅤ tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kṛte nirūpitāste catvāro dūtā mānavānāṁ tṛtīyāṁśasya badhārthaṁ mocitāḥ| 
 ⅩⅥ aparam aśvārohisainyānāṁ saṁkhyā mayāśrāvi, te viṁśatikoṭaya āsan| 
 ⅩⅦ mayā ye 'śvā aśvārohiṇaśca dṛṣṭāsta etādṛśāḥ, teṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadṛśā mūrddhānaḥ, teṣāṁ mukhebhyo vahnidhūmagandhakā nirgacchanti| 
 ⅩⅧ etaistribhi rdaṇḍairarthatasteṣāṁ mukhebhyo nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśo 'ghāni| 
 ⅩⅨ teṣāṁ vājināṁ balaṁ mukheṣu lāṅgūleṣu ca sthitaṁ, yatasteṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca taireva te hiṁsanti| 
 ⅩⅩ aparam avaśiṣṭā ye mānavā tai rdaṇḍai rna hatāste yathā dṛṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ 
 ⅩⅪ svabadhakuhakavyabhicāracauryyobhyo 'pi manāṁsi na parāvarttitavantaḥ|