ⅩⅥ
 Ⅰ pavitralōkānāṁ kr̥tē yō'rthasaṁgrahastamadhi gālātīyadēśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ| 
 Ⅱ mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ| 
 Ⅲ tatō mamāgamanasamayē yūyaṁ yānēva viśvāsyā iti vēdiṣyatha tēbhyō'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān prēṣayiṣyāmi| 
 Ⅳ kintu yadi tatra mamāpi gamanam ucitaṁ bhavēt tarhi tē mayā saha yāsyanti| 
 Ⅴ sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi| 
 Ⅵ anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsyē śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prērayitavyaḥ| 
 Ⅶ yatō'haṁ yātrākālē kṣaṇamātraṁ yuṣmān draṣṭuṁ nēcchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpē pravastum icchāmi| 
 Ⅷ tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi| 
 Ⅸ yasmād atra kāryyasādhanārthaṁ mamāntikē br̥had dvāraṁ muktaṁ bahavō vipakṣā api vidyantē| 
 Ⅹ timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē| 
 Ⅺ kō'pi taṁ pratyanādaraṁ na karōtu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ prēṣyatāṁ| bhrātr̥bhiḥ sārddhamahaṁ taṁ pratīkṣē| 
 Ⅻ āpalluṁ bhrātaramadhyahaṁ nivēdayāmi bhrātr̥bhiḥ sākaṁ sō'pi yad yuṣmākaṁ samīpaṁ vrajēt tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārōcata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati| 
 ⅩⅢ yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata| 
 ⅩⅣ yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ| 
 ⅩⅤ hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē| 
 ⅩⅥ atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata| 
 ⅩⅦ stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tēnāham ānandāmi yatō yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ| 
 ⅩⅧ tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādr̥śā lōkā yuṣmābhiḥ sammantavyāḥ| 
 ⅩⅨ yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta| 
 ⅩⅩ sarvvē bhrātarō yuṣmān namaskurvvantē| yūyaṁ pavitracumbanēna mithō namata| 
 ⅩⅪ paulō'haṁ svakaralikhitaṁ namaskr̥tiṁ yuṣmān vēdayē| 
 ⅩⅫ yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti| 
 ⅩⅩⅢ asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmān prati bhūyāt| 
 ⅩⅩⅣ khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prēma tiṣṭhatu| iti||