ⅩⅩⅢ
 Ⅰ anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat, 
 Ⅱ adhyāpakāḥ phirūśinaśca mūsāsanē upaviśanti, 
 Ⅲ atastē yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu tēṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatastēṣāṁ vākyamātraṁ sāraṁ kāryyē kimapi nāsti| 
 Ⅳ tē durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhēpari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti| 
 Ⅴ kēvalaṁ lōkadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastrēṣu ca dīrghagranthīn dhārayanti; 
 Ⅵ bhōjanabhavana uccasthānaṁ, bhajanabhavanē pradhānamāsanaṁ, 
 Ⅶ haṭṭhē namaskāraṁ gururiti sambōdhanañcaitāni sarvvāṇi vāñchanti| 
 Ⅷ kintu yūyaṁ gurava iti sambōdhanīyā mā bhavata, yatō yuṣmākam ēkaḥ khrīṣṭaēva guru 
 Ⅸ ryūyaṁ sarvvē mithō bhrātaraśca| punaḥ pr̥thivyāṁ kamapi pitēti mā sambudhyadhvaṁ, yatō yuṣmākamēkaḥ svargasthaēva pitā| 
 Ⅹ yūyaṁ nāyakēti sambhāṣitā mā bhavata, yatō yuṣmākamēkaḥ khrīṣṭaēva nāyakaḥ| 
 Ⅺ aparaṁ yuṣmākaṁ madhyē yaḥ pumān śrēṣṭhaḥ sa yuṣmān sēviṣyatē| 
 Ⅻ yatō yaḥ svamunnamati, sa nataḥ kariṣyatē; kintu yaḥ kaścit svamavanataṁ karōti, sa unnataḥ kariṣyatē| 
 ⅩⅢ hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati| 
 ⅩⅣ hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamēkaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha, 
 ⅩⅤ kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha| 
 ⅩⅥ vata andhapathadarśakāḥ sarvvē, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na dēyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād dēyaṁ| 
 ⅩⅦ hē mūḍhā hē andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram ētayōrubhayō rmadhyē kiṁ śrēyaḥ? 
 ⅩⅧ anyacca vadatha, yajñavēdyāḥ śapathakaraṇāt kimapi na dēyaṁ, kintu taduparisthitasya naivēdyasya śapathakaraṇād dēyaṁ| 
 ⅩⅨ hē mūḍhā hē andhāḥ, naivēdyaṁ tannaivēdyapāvakavēdirētayōrubhayō rmadhyē kiṁ śrēyaḥ? 
 ⅩⅩ ataḥ kēnacid yajñavēdyāḥ śapathē kr̥tē taduparisthasya sarvvasya śapathaḥ kriyatē| 
 ⅩⅪ kēnacit mandirasya śapathē kr̥tē mandiratannivāsinōḥ śapathaḥ kriyatē| 
 ⅩⅫ kēnacit svargasya śapathē kr̥tē īśvarīyasiṁhāsanataduparyyupaviṣṭayōḥ śapathaḥ kriyatē| 
 ⅩⅩⅢ hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pōdināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; imē yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ| 
 ⅩⅩⅣ hē andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha| 
 ⅩⅩⅤ hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣēṇa ca paripūrṇamāstē| 
 ⅩⅩⅥ hē andhāḥ phirūśilōkā ādau pānapātrāṇāṁ bhōjanapātrāṇāñcābhyantaraṁ pariṣkuruta, tēna tēṣāṁ bahirapi pariṣkāriṣyatē| 
 ⅩⅩⅦ hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkr̥taśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mr̥talōkānāṁ kīkaśaiḥ sarvvaprakāramalēna ca paripūrṇam; 
 ⅩⅩⅧ tathaiva yūyamapi lōkānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇēṣu kēvalakāpaṭyādharmmābhyāṁ paripūrṇāḥ| 
 ⅩⅩⅨ hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagēhaṁ nirmmātha, sādhūnāṁ śmaśānanikētanaṁ śōbhayatha 
 ⅩⅩⅩ vadatha ca yadi vayaṁ svēṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śōṇitapātanē tēṣāṁ sahabhāginō nābhaviṣyāma| 
 ⅩⅩⅪ atō yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayamēva svēṣāṁ sākṣyaṁ dattha| 
 ⅩⅩⅫ atō yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata| 
 ⅩⅩⅩⅢ rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē| 
 ⅩⅩⅩⅣ paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādinō buddhimata upādhyāyāṁśca prēṣayiṣyāmi, kintu tēṣāṁ katipayā yuṣmābhi rghāniṣyantē, kruśē ca ghāniṣyantē, kēcid bhajanabhavanē kaṣābhirāghāniṣyantē, nagarē nagarē tāḍiṣyantē ca; 
 ⅩⅩⅩⅤ tēna satpuruṣasya hābilō raktapātamārabhya bērikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavēdyō rmadhyē hatavantaḥ, tadīyaśōṇitapātaṁ yāvad asmin dēśē yāvatāṁ sādhupuruṣāṇāṁ śōṇitapātō 'bhavat tat sarvvēṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyantē| 
 ⅩⅩⅩⅥ ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamānē'smin puruṣē sarvvē varttiṣyantē| 
 ⅩⅩⅩⅦ hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ| 
 ⅩⅩⅩⅧ paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyatē| 
 ⅩⅩⅩⅨ ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ paramēśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|