ⅩⅩⅣ
 Ⅰ panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat| 
 Ⅱ tataH paulE samAnItE sati tartullastasyApavAdakathAM kathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayam atinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayA EtaddEzIyAnAM bahUni maggalAni ghaTitAni, 
 Ⅲ iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatO guNAn gAyamaH| 
 Ⅳ kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu| 
 Ⅴ ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM| 
 Ⅵ sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi; 
 Ⅶ kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhya EnaM gRhItvA 
 Ⅷ EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat| vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE| 
 Ⅸ tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam| 
 Ⅹ adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam| 
 Ⅺ adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuM zakyatE; 
 Ⅻ kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH| 
 ⅩⅢ idAnIM yasmin yasmin mAm apavadantE tasya kimapi pramANaM dAtuM na zaknuvanti| 
 ⅩⅣ kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi| 
 ⅩⅤ dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi; 
 ⅩⅥ Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi| 
 ⅩⅦ bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn| 
 ⅩⅧ tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH| 
 ⅩⅨ mamOpari yadi kAcidapavAdakathAsti tarhi bhavataH samIpam upasthAya tESAmEva sAkSyadAnam ucitam| 
 ⅩⅩ nOcEt pUrvvE mahAsabhAsthAnAM lOkAnAM sannidhau mama daNPAyamAnatvasamayE, ahamadya mRtAnAmutthAnE yuSmAbhi rvicAritOsmi, 
 ⅩⅪ tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiH svarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEti varam EtE samupasthitalOkA vadantu| 
 ⅩⅫ tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi| 
 ⅩⅩⅢ anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn| 
 ⅩⅩⅣ alpadinAt paraM phIlikSO'dhipati rdruSillAnAmnA yihUdIyayA svabhAryyayA sahAgatya paulamAhUya tasya mukhAt khrISTadharmmasya vRttAntam azrauSIt| 
 ⅩⅩⅤ paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi| 
 ⅩⅩⅥ muktipraptyarthaM paulEna mahyaM mudrAdAsyantE iti patyAzAM kRtvA sa punaH punastamAhUya tEna sAkaM kathOpakathanaM kRtavAn| 
 ⅩⅩⅦ kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|