Ⅸ
 Ⅰ atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi, IzvararAjyaM parAkramENOpasthitaM na dRSTvA mRtyuM nAsvAdiSyantE, atra daNPAyamAnAnAM madhyEpi tAdRzA lOkAH santi| 
 Ⅱ atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra| 
 Ⅲ tatastasya paridhEyam IdRzam ujjvalahimapANaParaM jAtaM yad jagati kOpi rajakO na tAdRk pANaParaM karttAM zaknOti| 
 Ⅳ aparanjca EliyO mUsAzca tEbhyO darzanaM dattvA yIzunA saha kathanaM karttumArEbhAtE| 
 Ⅴ tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma| 
 Ⅵ kintu sa yaduktavAn tat svayaM na bubudhE tataH sarvvE bibhayAnjcakruH| 
 Ⅶ Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau| 
 Ⅷ atha haThAttE caturdizO dRSTvA yIzuM vinA svaiH sahitaM kamapi na dadRzuH| 
 Ⅸ tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEza yAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA| 
 Ⅹ tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE| 
 Ⅺ atha tE yIzuM papracchuH prathamata EliyEnAgantavyam iti vAkyaM kuta upAdhyAyA AhuH? 
 Ⅻ tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE| 
 ⅩⅢ kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma| 
 ⅩⅣ anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn; 
 ⅩⅤ kintu sarvvalOkAstaM dRSTvaiva camatkRtya tadAsannaM dhAvantastaM praNEmuH| 
 ⅩⅥ tadA yIzuradhyApakAnaprAkSId EtaiH saha yUyaM kiM vivadadhvE? 
 ⅩⅦ tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuM mUkaM bhUtadhRtanjca bhavadAsannam AnayaM| 
 ⅩⅧ yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH| 
 ⅩⅨ tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata| 
 ⅩⅩ tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtO bAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha| 
 ⅩⅪ tadA sa tatpitaraM papraccha, asyEdRzI dazA kati dinAni bhUtA? tataH sOvAdIt bAlyakAlAt| 
 ⅩⅫ bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu| 
 ⅩⅩⅢ tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam| 
 ⅩⅩⅣ tatastatkSaNaM tadbAlakasya pitA prOccai rUvan sAzrunEtraH prOvAca, prabhO pratyEmi mamApratyayaM pratikuru| 
 ⅩⅩⅤ atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi| 
 ⅩⅩⅥ tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkE kathayAmAsuH| 
 ⅩⅩⅦ kintu karaM dhRtvA yIzunOtthApitaH sa uttasthau| 
 ⅩⅩⅧ atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH? 
 ⅩⅩⅨ sa uvAca, prArthanOpavAsau vinA kEnApyanyEna karmmaNA bhUtamIdRzaM tyAjayituM na zakyaM| 
 ⅩⅩⅩ anantaraM sa tatsthAnAditvA gAlIlmadhyEna yayau, kintu tat kOpi jAnIyAditi sa naicchat| 
 ⅩⅩⅪ aparanjca sa ziSyAnupadizan babhASE, naraputrO narahastESu samarpayiSyatE tE ca taM haniSyanti taistasmin hatE tRtIyadinE sa utthAsyatIti| 
 ⅩⅩⅫ kintu tatkathAM tE nAbudhyanta praSTunjca bibhyaH| 
 ⅩⅩⅩⅢ atha yIzuH kapharnAhUmpuramAgatya madhyEgRhanjcEtya tAnapRcchad vartmamadhyE yUyamanyOnyaM kiM vivadadhvE sma? 
 ⅩⅩⅩⅣ kintu tE niruttarAstasthu ryasmAttESAM kO mukhya iti vartmAni tE'nyOnyaM vyavadanta| 
 ⅩⅩⅩⅤ tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu| 
 ⅩⅩⅩⅥ tadA sa bAlakamEkaM gRhItvA madhyE samupAvEzayat tatastaM krOPE kRtvA tAnavAdAt 
 ⅩⅩⅩⅦ yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti| 
 ⅩⅩⅩⅧ atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma| 
 ⅩⅩⅩⅨ kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti| 
 ⅩⅬ tathA yaH kazcid yuSmAkaM vipakSatAM na karOti sa yuSmAkamEva sapakSaH| 
 ⅩⅬⅠ yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnA kaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalEna vanjcitO na bhaviSyati| 
 ⅩⅬⅡ kintu yadi kazcin mayi vizvAsinAmESAM kSudraprANinAm EkasyApi vighnaM janayati, tarhi tasyaitatkarmma karaNAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajala majjanaM bhadraM| 
 ⅩⅬⅢ ataH svakarO yadi tvAM bAdhatE tarhi taM chindhi; 
 ⅩⅬⅣ yasmAt yatra kITA na mriyantE vahnizca na nirvvAti, tasmin anirvvANAnalanarakE karadvayavastava gamanAt karahInasya svargapravEzastava kSEmaM| 
 ⅩⅬⅤ yadi tava pAdO vighnaM janayati tarhi taM chindhi, 
 ⅩⅬⅥ yatO yatra kITA na mriyantE vahnizca na nirvvAti, tasmin 'nirvvANavahnau narakE dvipAdavatastava nikSEpAt pAdahInasya svargapravEzastava kSEmaM| 
 ⅩⅬⅦ svanEtraM yadi tvAM bAdhatE tarhi tadapyutpATaya, yatO yatra kITA na mriyantE vahnizca na nirvvAti, 
 ⅩⅬⅧ tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAd EkanEtravata IzvararAjyE pravEzastava kSEmaM| 
 ⅩⅬⅨ yathA sarvvO bali rlavaNAktaH kriyatE tathA sarvvO janO vahnirUpENa lavaNAktaH kAriSyatE| 
 Ⅼ lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|