Ⅻ
 Ⅰ tataH paraM svargE mahAcitraM dRSTaM yOSidEkAsIt sA parihitasUryyA candrazca tasyAzcaraNayOradhO dvAdazatArANAM kirITanjca zirasyAsIt| 
 Ⅱ sA garbhavatI satI prasavavEdanayA vyathitArttarAvam akarOt| 
 Ⅲ tataH svargE 'param EkaM citraM dRSTaM mahAnAga Eka upAtiSThat sa lOhitavarNastasya sapta zirAMsi sapta zRggANi ziraHsu ca sapta kirITAnyAsan| 
 Ⅳ sa svalAggUlEna gaganasthanakSatrANAM tRtIyAMzam avamRjya pRthivyAM nyapAtayat| sa Eva nAgO navajAtaM santAnaM grasitum udyatastasyAH prasaviSyamANAyA yOSitO 'ntikE 'tiSThat| 
 Ⅴ sA tu puMsantAnaM prasUtA sa Eva lauhamayarAjadaNPEna sarvvajAtIzcArayiSyati, kinjca tasyAH santAna Izvarasya samIpaM tadIyasiMhAsanasya ca sannidhim uddhRtaH| 
 Ⅵ sA ca yOSit prAntaraM palAyitA yatastatrEzvarENa nirmmita AzramE SaSThyadhikazatadvayAdhikasahasradinAni tasyAH pAlanEna bhavitavyaM| 
 Ⅶ tataH paraM svargE saMgrAma upApiSThat mIkhAyElastasya dUtAzca tEna nAgEna sahAyudhyan tathA sa nAgastasya dUtAzca saMgrAmam akurvvan, kintu prabhavituM nAzaknuvan 
 Ⅷ yataH svargE tESAM sthAnaM puna rnAvidyata| 
 Ⅸ aparaM sa mahAnAgO 'rthatO diyAvalaH (apavAdakaH) zayatAnazca (vipakSaH) iti nAmnA vikhyAtO yaH purAtanaH sarpaH kRtsnaM naralOkaM bhrAmayati sa pRthivyAM nipAtitastEna sArddhaM tasya dUtA api tatra nipAtitAH| 
 Ⅹ tataH paraM svargE uccai rbhASamANO ravO 'yaM mayAzrAvi, trANaM zaktizca rAjatvamadhunaivEzvarasya naH| tathA tEnAbhiSiktasya trAtuH parAkramO 'bhavatM|| yatO nipAtitO 'smAkaM bhrAtRNAM sO 'bhiyOjakaH| yEnEzvarasya naH sAkSAt tE 'dUSyanta divAnizaM|| 
 Ⅺ mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE| 
 Ⅻ tasmAd Anandatu svargO hRSyantAM tannivAminaH| hA bhUmisAgarau tApO yuvAmEvAkramiSyati| yuvayOravatIrNO yat zaitAnO 'tIva kApanaH| alpO mE samayO 'styEtaccApi tEnAvagamyatE|| 
 ⅩⅢ anantaraM sa nAgaH pRthivyAM svaM nikSiptaM vilOkya tAM putraprasUtAM yOSitam upAdravat| 
 ⅩⅣ tataH sA yOSit yat svakIyaM prAntarasthAzramaM pratyutpatituM zaknuyAt tadarthaM mahAkurarasya pakSadvayaM tasvai dattaM, sA tu tatra nAgatO dUrE kAlaikaM kAladvayaM kAlArddhanjca yAvat pAlyatE| 
 ⅩⅤ kinjca sa nAgastAM yOSitaM srOtasA plAvayituM svamukhAt nadIvat tOyAni tasyAH pazcAt prAkSipat| 
 ⅩⅥ kintu mEdinI yOSitam upakurvvatI nijavadanaM vyAdAya nAgamukhAd udgIrNAM nadIm apivat| 
 ⅩⅦ tatO nAgO yOSitE kruddhvA tadvaMzasyAvaziSTalOkairarthatO ya IzvarasyAjnjAH pAlayanti yIzOH sAkSyaM dhArayanti ca taiH saha yOddhuM nirgatavAn| 
 ⅩⅧ []