Ⅴ
 Ⅰ yaH kazcit mahAyAjakO bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kRta IzvarOddEzyaviSayE'rthata upahArANAM pApArthakabalInAnjca dAna niyujyatE| 
 Ⅱ sa cAjnjAnAM bhrAntAnAnjca lOkAnAM duHkhEna duHkhI bhavituM zaknOti, yatO hEtOH sa svayamapi daurbbalyavESTitO bhavati| 
 Ⅲ EtasmAt kAraNAcca yadvat lOkAnAM kRtE tadvad AtmakRtE'pi pApArthakabalidAnaM tEna karttavyaM| 
 Ⅳ sa ghOccapadaH svEcchAtaH kEnApi na gRhyatE kintu hArONa iva ya IzvarENAhUyatE tEnaiva gRhyatE| 
 Ⅴ EvamprakArENa khrISTO'pi mahAyAjakatvaM grahItuM svIyagauravaM svayaM na kRtavAn, kintu "madIyatanayO'si tvam adyaiva janitO mayEti" vAcaM yastaM bhASitavAn sa Eva tasya gauravaM kRtavAn| 
 Ⅵ tadvad anyagItE'pIdamuktaM, tvaM malkISEdakaH zrENyAM yAjakO'si sadAtanaH| 
 Ⅶ sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca 
 Ⅷ yadyapi putrO'bhavat tathApi yairaklizyata tairAjnjAgrahaNam azikSata| 
 Ⅸ itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat| 
 Ⅹ tasmAt sa malkISEdakaH zrENIbhuktO mahAyAjaka IzvarENAkhyAtaH| 
 Ⅺ tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH| 
 Ⅻ yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE| 
 ⅩⅢ yO dugdhapAyI sa zizurEvEtikAraNAt dharmmavAkyE tatparO nAsti| 
 ⅩⅣ kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAni tAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti|