ⅩⅪ
 Ⅰ atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati, 
 Ⅱ Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza| 
 Ⅲ tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt, 
 Ⅳ yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt| 
 Ⅴ aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca 
 Ⅵ yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti| 
 Ⅶ tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati? 
 Ⅷ tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata| 
 Ⅸ yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati| 
 Ⅹ aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati, 
 Ⅺ nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE| 
 Ⅻ kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca| 
 ⅩⅢ sAkSyArtham EtAni yuSmAn prati ghaTiSyantE| 
 ⅩⅣ tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta| 
 ⅩⅤ vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi| 
 ⅩⅥ kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti| 
 ⅩⅦ mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE| 
 ⅩⅧ kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati, 
 ⅩⅨ tasmAdEva dhairyyamavalambya svasvaprANAn rakSata| 
 ⅩⅩ aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha| 
 ⅩⅪ tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu, 
 ⅩⅫ yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti| 
 ⅩⅩⅢ kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE| 
 ⅩⅩⅣ vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE| 
 ⅩⅩⅤ sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti| 
 ⅩⅩⅥ bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti| 
 ⅩⅩⅦ tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti| 
 ⅩⅩⅧ kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati| 
 ⅩⅩⅨ tatastEnaitadRSTAntakathA kathitA, pazyata uPumbarAdivRkSANAM 
 ⅩⅩⅩ navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha, 
 ⅩⅩⅪ tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTE satIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha| 
 ⅩⅩⅫ yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAM gamanAt pUrvvam EtAni ghaTiSyantE| 
 ⅩⅩⅩⅢ nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati| 
 ⅩⅩⅩⅣ ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata| 
 ⅩⅩⅩⅤ pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati| 
 ⅩⅩⅩⅥ yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM| 
 ⅩⅩⅩⅦ aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat| 
 ⅩⅩⅩⅧ tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikam Agacchan|