Ⅺ
 Ⅰ yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat sōḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ| 
 Ⅱ īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ| 
 Ⅲ kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi| 
 Ⅳ asmābhiranākhyāpitō'paraḥ kaścid yīśu ryadi kēnacid āgantukēnākhyāpyatē yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyatē prāgagr̥hītaḥ susaṁvādō vā yadi gr̥hyatē tarhi manyē yūyaṁ samyak sahiṣyadhvē| 
 Ⅴ kintu mukhyēbhyaḥ prēritēbhyō'haṁ kēnacit prakārēṇa nyūnō nāsmīti budhyē| 
 Ⅵ mama vākpaṭutāyā nyūnatvē satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣayē vayaṁ yuṣmadgōcarē prakāśāmahē| 
 Ⅶ yuṣmākam unnatyai mayā namratāṁ svīkr̥tyēśvarasya susaṁvādō vinā vētanaṁ yuṣmākaṁ madhyē yad aghōṣyata tēna mayā kiṁ pāpam akāri? 
 Ⅷ yuṣmākaṁ sēvanāyāham anyasamitibhyō bhr̥ti gr̥hlan dhanamapahr̥tavān, 
 Ⅸ yadā ca yuṣmanmadhyē'va'rttē tadā mamārthābhāvē jātē yuṣmākaṁ kō'pi mayā na pīḍitaḥ; yatō mama sō'rthābhāvō mākidaniyādēśād āgatai bhrātr̥bhi nyavāryyata, itthamahaṁ kkāpi viṣayē yathā yuṣmāsu bhārō na bhavāmi tathā mayātmarakṣā kr̥tā karttavyā ca| 
 Ⅹ khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādēśē kēnāpi na rōtsyatē| 
 Ⅺ ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti| 
 Ⅻ yē chidramanviṣyanti tē yat kimapi chidraṁ na labhantē tadarthamēva tat karmma mayā kriyatē kāriṣyatē ca tasmāt tē yēna ślāghantē tēnāsmākaṁ samānā bhaviṣyanti| 
 ⅩⅢ tādr̥śā bhāktaprēritāḥ pravañcakāḥ kāravō bhūtvā khrīṣṭasya prēritānāṁ vēśaṁ dhārayanti| 
 ⅩⅣ taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati, 
 ⅩⅤ tatastasya paricārakā api dharmmaparicārakāṇāṁ vēśaṁ dhārayantītyadbhutaṁ nahi; kintu tēṣāṁ karmmāṇi yādr̥śāni phalānyapi tādr̥śāni bhaviṣyanti| 
 ⅩⅥ ahaṁ puna rvadāmi kō'pi māṁ nirbbōdhaṁ na manyatāṁ kiñca yadyapi nirbbōdhō bhavēyaṁ tathāpi yūyaṁ nirbbōdhamiva māmanugr̥hya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta| 
 ⅩⅦ ētasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭēnēva kathyatē tannahi kintu nirbbōdhēnēva| 
 ⅩⅧ aparē bahavaḥ śārīrikaślāghāṁ kurvvatē tasmād ahamapi ślāghiṣyē| 
 ⅩⅨ buddhimantō yūyaṁ sukhēna nirbbōdhānām ācāraṁ sahadhvē| 
 ⅩⅩ kō'pi yadi yuṣmān dāsān karōti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapōlam āhanti tarhi tadapi yūyaṁ sahadhvē| 
 ⅩⅪ daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahē, kintvaparasya kasyacid yēna pragalbhatā jāyatē tēna mamāpi pragalbhatā jāyata iti nirbbōdhēnēva mayā vaktavyaṁ| 
 ⅩⅫ tē kim ibrilōkāḥ? ahamapībrī| tē kim isrāyēlīyāḥ? ahamapīsrāyēlīyaḥ| tē kim ibrāhīmō vaṁśāḥ? ahamapībrāhīmō vaṁśaḥ| 
 ⅩⅩⅢ tē kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tēbhyō'pi tasya mahāparicārakaḥ; kintu nirbbōdha iva bhāṣē, tēbhyō'pyahaṁ bahupariśramē bahuprahārē bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśayē ca patitavān| 
 ⅩⅩⅣ yihūdīyairahaṁ pañcakr̥tva ūnacatvāriṁśatprahārairāhatastrirvētrāghātam ēkakr̥tvaḥ prastarāghātañca praptavān| 
 ⅩⅩⅤ vāratrayaṁ pōtabhañjanēna kliṣṭō'ham agādhasalilē dinamēkaṁ rātrimēkāñca yāpitavān| 
 ⅩⅩⅥ bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmēḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātr̥ṇāṁ saṅkaṭaiśca 
 ⅩⅩⅦ pariśramaklēśābhyāṁ vāraṁ vāraṁ jāgaraṇēna kṣudhātr̥ṣṇābhyāṁ bahuvāraṁ nirāhārēṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān| 
 ⅩⅩⅧ tādr̥śaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulō bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttatē| 
 ⅩⅩⅨ yēnāhaṁ na durbbalībhavāmi tādr̥śaṁ daurbbalyaṁ kaḥ pāpnōti? 
 ⅩⅩⅩ yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣyē| 
 ⅩⅩⅪ mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti| 
 ⅩⅩⅫ dammēṣakanagarē'ritārājasya kāryyādhyakṣō māṁ dharttum icchan yadā sainyaistad dammēṣakanagaram arakṣayat 
 ⅩⅩⅩⅢ tadāhaṁ lōkaiḥ piṭakamadhyē prācīragavākṣēṇāvarōhitastasya karāt trāṇaṁ prāpaṁ|