Ⅴ
 Ⅰ hē dhanavantaḥ, yūyam idānīṁ śr̥ṇuta yuṣmābhirāgamiṣyatklēśahētōḥ krandyatāṁ vilapyatāñca| 
 Ⅱ yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucēlakāḥ| 
 Ⅲ kanakaṁ rajatañcāpi vikr̥tiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasrēṣu yuṣmābhiḥ sañcitaṁ dhanaṁ| 
 Ⅳ paśyata yaiḥ kr̥ṣīvalai ryuṣmākaṁ śasyāni chinnāni tēbhyō yuṣmābhi ryad vētanaṁ chinnaṁ tad uccai rdhvaniṁ karōti tēṣāṁ śasyacchēdakānām ārttarāvaḥ sēnāpatēḥ paramēśvarasya karṇakuharaṁ praviṣṭaḥ| 
 Ⅴ yūyaṁ pr̥thivyāṁ sukhabhōgaṁ kāmukatāñcāritavantaḥ, mahābhōjasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca| 
 Ⅵ aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān| 
 Ⅶ hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē| 
 Ⅷ yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhōrupasthitiḥ samīpavarttinyabhavat| 
 Ⅸ hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati| 
 Ⅹ hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta| 
 Ⅺ paśyata dhairyyaśīlā asmābhi rdhanyā ucyantē| āyūbō dhairyyaṁ yuṣmābhiraśrāvi prabhōḥ pariṇāmaścādarśi yataḥ prabhu rbahukr̥paḥ sakaruṇaścāsti| 
 Ⅻ hē bhrātaraḥ viśēṣata idaṁ vadāmi svargasya vā pr̥thivyā vānyavastunō nāma gr̥hītvā yuṣmābhiḥ kō'pi śapathō na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cētivākyaṁ yathēṣṭaṁ bhavatu| 
 ⅩⅢ yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu| 
 ⅩⅣ yuṣmākaṁ kaścit pīḍitō 'sti? sa samitēḥ prācīnān āhvātu tē ca pabhō rnāmnā taṁ tailēnābhiṣicya tasya kr̥tē prārthanāṁ kurvvantu| 
 ⅩⅤ tasmād viśvāsajātaprārthanayā sa rōgī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kr̥tapāpō bhavēt tarhi sa taṁ kṣamiṣyatē| 
 ⅩⅥ yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati| 
 ⅩⅦ ya ēliyō vayamiva sukhaduḥkhabhōgī marttya āsīt sa prārthanayānāvr̥ṣṭiṁ yācitavān tēna dēśē sārddhavatsaratrayaṁ yāvad vr̥ṣṭi rna babhūva| 
 ⅩⅧ paścāt tēna punaḥ prārthanāyāṁ kr̥tāyām ākāśastōyānyavarṣīt pr̥thivī ca svaphalāni prārōhayat| 
 ⅩⅨ hē bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭē yadi kaścit taṁ parāvarttayati 
 ⅩⅩ tarhi yō janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mr̥tyuta uddhariṣyati bahupāpānyāvariṣyati cēti jānātu|