Ⅺ
 Ⅰ anantaraṁ parimāṇadaṇḍavad ēkō nalō mahyamadāyi, sa ca dūta upatiṣṭhan mām avadat, utthāyēśvarasya mandiraṁ vēdīṁ tatratyasēvakāṁśca mimīṣva| 
 Ⅱ kintu mandirasya bahiḥprāṅgaṇaṁ tyaja na mimīṣva yatastad anyajātīyēbhyō dattaṁ, pavitraṁ nagarañca dvicatvāriṁśanmāsān yāvat tēṣāṁ caraṇai rmarddiṣyatē| 
 Ⅲ paścāt mama dvābhyāṁ sākṣibhyāṁ mayā sāmarthyaṁ dāyiṣyatē tāvuṣṭralōmajavastraparihitau ṣaṣṭhyadhikadviśatādhikasahasradināni yāvad bhaviṣyadvākyāni vadiṣyataḥ| 
 Ⅳ tāvēva jagadīśvarasyāntikē tiṣṭhantau jitavr̥kṣau dīpavr̥kṣau ca| 
 Ⅴ yadi kēcit tau hiṁsituṁ cēṣṭantē tarhi tayō rvadanābhyām agni rnirgatya tayōḥ śatrūn bhasmīkariṣyati| yaḥ kaścit tau hiṁsituṁ cēṣṭatē tēnaivamēva vinaṣṭavyaṁ| 
 Ⅵ tayō rbhaviṣyadvākyakathanadinēṣu yathā vr̥ṣṭi rna jāyatē tathā gaganaṁ rōddhuṁ tayōḥ sāmarthyam asti, aparaṁ tōyāni śōṇitarūpāṇi karttuṁ nijābhilāṣāt muhurmuhuḥ sarvvavidhadaṇḍaiḥ pr̥thivīm āhantuñca tayōḥ sāmarthyamasti| 
 Ⅶ aparaṁ tayōḥ sākṣyē samāptē sati rasātalād yēnōtthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jēṣyati haniṣyati ca| 
 Ⅷ tatastayōḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśē hatō 'rthatō yasyāḥ pāramārthikanāmanī sidōmaṁ misaraścēti tasyā mahāpuryyāṁḥ sannivēśē tayōḥ kuṇapē sthāsyataḥ| 
 Ⅸ tatō nānājātīyā nānāvaṁśīyā nānābhāṣāvādinō nānādēśīyāśca bahavō mānavāḥ sārddhadinatrayaṁ tayōḥ kuṇapē nirīkṣiṣyantē, tayōḥ kuṇapayōḥ śmaśānē sthāpanaṁ nānujñāsyanti| 
 Ⅹ pr̥thivīnivāsinaśca tayō rhētōrānandiṣyanti sukhabhōgaṁ kurvvantaḥ parasparaṁ dānāni prēṣayiṣyanti ca yatastābhyāṁ bhaviṣyadvādibhyāṁ pr̥thivīnivāsinō yātanāṁ prāptāḥ| 
 Ⅺ tasmāt sārddhadinatrayāt param īśvarāt jīvanadāyaka ātmani tau praviṣṭē tau caraṇairudatiṣṭhatāṁ, tēna yāvantastāvapaśyan tē 'tīva trāsayuktā abhavan| 
 Ⅻ tataḥ paraṁ tau svargād uccairidaṁ kathayantaṁ ravam aśr̥ṇutāṁ yuvāṁ sthānam ētad ārōhatāṁ tatastayōḥ śatruṣu nirīkṣamāṇēṣu tau mēghēna svargam ārūḍhavantau| 
 ⅩⅢ taddaṇḍē mahābhūmikampē jātē puryyā daśamāṁśaḥ patitaḥ saptasahasrāṇi mānuṣāśca tēna bhūmikampēna hatāḥ, avaśiṣṭāśca bhayaṁ gatvā svargīyēśvarasya praśaṁsām akīrttayan| 
 ⅩⅣ dvitīyaḥ santāpō gataḥ paśya tr̥tīyaḥ santāpastūrṇam āgacchati| 
 ⅩⅤ anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē|| 
 ⅩⅥ aparam īśvarasyāntikē svakīyasiṁhāsanēṣūpaviṣṭāścaturviṁśatiprācīnā bhuvi nyaṅbhūkhā bhūtvēśvaraṁ praṇamyāvadan, 
 ⅩⅦ hē bhūta varttamānāpi bhaviṣyaṁśca parēśvara| hē sarvvaśaktiman svāmin vayaṁ tē kurmmahē stavaṁ| yat tvayā kriyatē rājyaṁ gr̥hītvā tē mahābalaṁ| 
 ⅩⅧ vijātīyēṣu kupyatsu prādurbhūtā tava krudhā| mr̥tānāmapi kālō 'sau vicārō bhavitā yadā| bhr̥tyāśca tava yāvantō bhaviṣyadvādisādhavaḥ|yē ca kṣudrā mahāntō vā nāmatastē hi bibhyati| yadā sarvvēbhya ētēbhyō vētanaṁ vitariṣyatē| gantavyaśca yadā nāśō vasudhāyā vināśakaiḥ|| 
 ⅩⅨ anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhyē ca niyamamañjūṣā dr̥śyābhavat, tēna taḍitō ravāḥ stanitāni bhūmikampō gurutaraśilāvr̥ṣṭiścaitāni samabhavan|