ⅩⅩⅢ
 Ⅰ ततः सभास्थाः सर्व्वलोका उत्थाय तं पीलातसम्मुखं नीत्वाप्रोद्य वक्तुमारेभिरे, 
 Ⅱ स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं। 
 Ⅲ तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयानां राजा? स प्रत्युवाच त्वं सत्यमुक्तवान्। 
 Ⅳ तदा पीलातः प्रधानयाजकादिलोकान् जगाद्, अहमेतस्य कमप्यपराधं नाप्तवान्। 
 Ⅴ ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्। 
 Ⅵ तदा पीलातो गालीलप्रदेशस्य नाम श्रुत्वा पप्रच्छ, किमयं गालीलीयो लोकः? 
 Ⅶ ततः स गालील्प्रदेशीयहेरोद्राजस्य तदा स्थितेस्तस्य समीपे यीशुं प्रेषयामास। 
 Ⅷ तदा हेरोद् यीशुं विलोक्य सन्तुतोष, यतः स तस्य बहुवृत्तान्तश्रवणात् तस्य कि नि्चदाश्चर्य्यकर्म्म पश्यति इत्याशां कृत्वा बहुकालमारभ्य तं द्रष्टुं प्रयासं कृतवान्। 
 Ⅸ तस्मात् तं बहुकथाः पप्रच्छ किन्तु स तस्य कस्यापि वाक्यस्य प्रत्युत्तरं नोवाच। 
 Ⅹ अथ प्रधानयाजका अध्यापकाश्च प्रोत्तिष्ठन्तः साहसेन तमपवदितुं प्रारेभिरे। 
 Ⅺ herod tasya सेनागणश्च तमवज् नाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्। 
 Ⅻ पूर्व्वं हेरोद्पीलातयोः परस्परं वैरभाव आसीत् किन्तु तद्दिने द्वयो र्मेलनं जातम्। 
 ⅩⅢ पश्चात् पीलातः प्रधानयाजकान् शासकान् लोकांश्च युगपदाहूय बभाषे, 
 ⅩⅣ राज्यविपर्य्ययकारकोयम् इत्युक्त्वा मनुष्यमेनं मम निकटमानैष्ट किन्तु पश्यत युष्माकं समक्षम् अस्य विचारं कृत्वापि प्रोक्तापवादानुरूपेणास्य कोप्यपराधः सप्रमाणो न जातः, 
 ⅩⅤ यूय न्च हेरोदः सन्निधौ प्रेषिता मया तत्रास्य कोप्यपराधस्तेनापि न प्राप्तः|पश्यतानेन वधहेेतुकं किमपि नापराद्धं। 
 ⅩⅥ तस्मादेनं ताडयित्वा विहास्यामि। 
 ⅩⅦ तत्रोत्सवे तेषामेको मोचयितव्यः। 
 ⅩⅧ इति हेतोस्ते प्रोच्चैरेकदा प्रोचुः, एनं दूरीकृत्य बरब्बानामानं मोचय। 
 ⅩⅨ स बरब्बा नगर उपप्लववधापराधाभ्यां कारायां बद्ध आसीत्। 
 ⅩⅩ किन्तु पीलातो यीशुं मोचयितुं वा न्छन् पुनस्तानुवाच। 
 ⅩⅪ तथाप्येनं क्रुशे व्यध क्रुशे व्यधेति वदन्तस्ते रुरुवुः। 
 ⅩⅫ ततः स तृतीयवारं जगाद कुतः? स किं कर्म्म कृतवान्? नाहमस्य कमपि वधापराधं प्राप्तः केवलं ताडयित्वामुं त्यजामि। 
 ⅩⅩⅢ तथापि ते पुनरेनं क्रुशे व्यध इत्युक्त्वा प्रोच्चैर्दृढं प्रार्थया न्चक्रिरे; 
 ⅩⅩⅣ ततः प्रधानयाजकादीनां कलरवे प्रबले सति तेषां प्रार्थनारूपं कर्त्तुं पीलात आदिदेश। 
 ⅩⅩⅤ राजद्रोहवधयोरपराधेन कारास्थं यं जनं ते ययाचिरे तं मोचयित्वा यीशुं तेषामिच्छायां समार्पयत्। 
 ⅩⅩⅥ अथ ते यीशुं गृहीत्वा यान्ति, एतर्हि ग्रामादागतं शिमोननामानं कुरीणीयं जनं धृत्वा यीशोः पश्चान्नेतुं तस्य स्कन्धे क्रुशमर्पयामासुः। 
 ⅩⅩⅦ ततो लोाकारण्यमध्ये बहुस्त्रियो रुदत्यो विलपन्त्यश्च यीशोः पश्चाद् ययुः। 
 ⅩⅩⅧ किन्तु स व्याघुट्य ता उवाच, हे यिरूशालमो नार्य्यो युयं मदर्थं न रुदित्वा स्वार्थं स्वापत्यार्थ न्च रुदिति; 
 ⅩⅩⅨ पश्यत यः कदापि गर्भवत्यो नाभवन् स्तन्य न्च नापाययन् तादृशी र्वन्ध्या यदा धन्या वक्ष्यन्ति स काल आयाति। 
 ⅩⅩⅩ तदा हे शैला अस्माकमुपरि पतत, हे उपशैला अस्मानाच्छादयत कथामीदृशीं लोका वक्ष्यन्ति। 
 ⅩⅩⅪ यतः सतेजसि शाखिनि चेदेतद् घटते तर्हि शुष्कशाखिनि किं न घटिष्यते? 
 ⅩⅩⅫ तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः। 
 ⅩⅩⅩⅢ अपरं शिरःकपालनामकस्थानं प्राप्य तं क्रुशे विविधुः; तद्द्वयोरपराधिनोरेकं तस्य दक्षिणो तदन्यं वामे क्रुशे विविधुः। 
 ⅩⅩⅩⅣ तदा यीशुरकथयत्, हे पितरेतान् क्षमस्व यत एते यत् कर्म्म कुर्व्वन्ति तन् न विदुः; पश्चात्ते गुटिकापातं कृत्वा तस्य वस्त्राणि विभज्य जगृहुः। 
 ⅩⅩⅩⅤ तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो .अभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु। 
 ⅩⅩⅩⅥ तदन्यः सेनागणा एत्य तस्मै अम्लरसं दत्वा परिहस्य प्रोवाच, 
 ⅩⅩⅩⅦ चेत्त्वं यिहूदीयानां राजासि तर्हि स्वं रक्ष। 
 ⅩⅩⅩⅧ यिहूदीयानां राजेति वाक्यं यूनानीयरोमीयेब्रीयाक्षरै र्लिखितं तच्छिरस ऊर्द्ध्वेऽस्थाप्यत। 
 ⅩⅩⅩⅨ तदोभयपार्श्वयो र्विद्धौ यावपराधिनौ तयोरेकस्तं विनिन्द्य बभाषे, चेत्त्वम् अभिषिक्तोसि तर्हि स्वमावा न्च रक्ष। 
 ⅩⅬ किन्त्वन्यस्तं तर्जयित्वावदत्, ईश्वरात्तव कि न्चिदपि भयं नास्ति किं? त्वमपि समानदण्डोसि, 
 ⅩⅬⅠ योग्यपात्रे आवां स्वस्वकर्म्मणां समुचितफलं प्राप्नुवः किन्त्वनेन किमपि नापराद्धं। 
 ⅩⅬⅡ अथ स यीशुं जगाद हे प्रभे भवान् स्वराज्यप्रवेशकाले मां स्मरतु। 
 ⅩⅬⅢ तदा यीशुः कथितवान् त्वां यथार्थं वदामि त्वमद्यैव मया सार्द्धं परलोकस्य सुखस्थानं प्राप्स्यसि। 
 ⅩⅬⅣ अपर न्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो 
 ⅩⅬⅤ मन्दिरस्य यवनिका च छिद्यमाना द्विधा बभूव। 
 ⅩⅬⅥ ततो यीशुरुच्चैरुवाच, हे पित र्ममात्मानं तव करे समर्पये, इत्युक्त्वा स प्राणान् जहौ। 
 ⅩⅬⅦ तदैता घटना दृष्ट्वा शतसेनापतिरीश्वरं धन्यमुक्त्वा कथितवान् अयं नितान्तं साधुमनुष्य आसीत्। 
 ⅩⅬⅧ अथ यावन्तो लोका द्रष्टुम् आगतास्ते ता घटना दृष्ट्वा वक्षःसु कराघातं कृत्वा व्याचुट्य गताः। 
 ⅩⅬⅨ यीशो र्ज् नातयो या या योषितश्च गालीलस्तेन सार्द्धमायातास्ता अपि दूरे स्थित्वा तत् सर्व्वं ददृशुः। 
 Ⅼ तदा यिहूदीयानां मन्त्रणां क्रिया न्चासम्मन्यमान ईश्वरस्य राजत्वम् अपेक्षमाणो 
 ⅬⅠ यिहूदिदेशीयो .अरिमथीयनगरीयो यूषफ्नामा मन्त्री भद्रो धार्म्मिकश्च पुमान् 
 ⅬⅡ पीलातान्तिकं गत्वा यीशो र्देहं ययाचे। 
 ⅬⅢ पश्चाद् वपुरवरोह्य वाससा संवेष्ट्य यत्र कोपि मानुषो नास्थाप्यत तस्मिन् शैले स्वाते श्मशाने तदस्थापयत्। 
 ⅬⅣ तद्दिनमायोजनीयं दिनं विश्रामवारश्च समीपः। 
 ⅬⅤ अपरं यीशुना सार्द्धं गालील आगता योषितः पश्चादित्वा श्मशाने तत्र यथा वपुः स्थापितं तच्च दृष्ट्वा 
 ⅬⅥ व्याघुट्य सुगन्धिद्रव्यतैलानि कृत्वा विधिवद् विश्रामवारे विश्रामं चक्रुः।