1 karinthinaḥ patraṁ  
 Ⅰ
 Ⅰ yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē 
 Ⅱ taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati| 
 Ⅲ asmākaṁ pitrēśvarēṇa prabhunā yīśukhrīṣṭēna ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ| 
 Ⅳ īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi| 
 Ⅴ khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhyē yēna prakārēṇa sapramāṇam abhavat 
 Ⅵ tēna yūyaṁ khrīṣṭāt sarvvavidhavaktr̥tājñānādīni sarvvadhanāni labdhavantaḥ| 
 Ⅶ tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati| 
 Ⅷ aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati| 
 Ⅸ ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ| 
 Ⅹ hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu| 
 Ⅺ hē mama bhrātarō yuṣmanmadhyē vivādā jātā iti vārttāmahaṁ klōyyāḥ parijanai rjñāpitaḥ| 
 Ⅻ mamābhiprētamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyō'ham āpallōḥ śiṣyō'haṁ kaiphāḥ śiṣyō'haṁ khrīṣṭasya śiṣyō'hamiti ca| 
 ⅩⅢ khrīṣṭasya kiṁ vibhēdaḥ kr̥taḥ? paulaḥ kiṁ yuṣmatkr̥tē kruśē hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ? 
 ⅩⅣ kriṣpagāyau vinā yuṣmākaṁ madhyē'nyaḥ kō'pi mayā na majjita iti hētōraham īśvaraṁ dhanyaṁ vadāmi| 
 ⅩⅤ ētēna mama nāmnā mānavā mayā majjitā iti vaktuṁ kēnāpi na śakyatē| 
 ⅩⅥ aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vēdmi| 
 ⅩⅦ khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati| 
 ⅩⅧ yatō hētō ryē vinaśyanti tē tāṁ kruśasya vārttāṁ pralāpamiva manyantē kiñca paritrāṇaṁ labhamānēṣvasmāsu sā īśvarīyaśaktisvarūpā| 
 ⅩⅨ tasmāditthaṁ likhitamāstē, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyatē| vilōpayiṣyatē tadvad buddhi rbaddhimatāṁ mayā|| 
 ⅩⅩ jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? 
 ⅩⅪ īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān| 
 ⅩⅫ yihūdīyalōkā lakṣaṇāni didr̥kṣanti bhinnadēśīyalōkāstu vidyāṁ mr̥gayantē, 
 ⅩⅩⅢ vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē, 
 ⅩⅩⅣ kintu yihūdīyānāṁ bhinnadēśīyānāñca madhyē yē āhūtāstēṣu sa khrīṣṭa īśvarīyaśaktirivēśvarīyajñānamiva ca prakāśatē| 
 ⅩⅩⅤ yata īśvarē yaḥ pralāpa ārōpyatē sa mānavātiriktaṁ jñānamēva yacca daurbbalyam īśvara ārōpyatē tat mānavātiriktaṁ balamēva| 
 ⅩⅩⅥ hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē| 
 ⅩⅩⅦ yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān| 
 ⅩⅩⅧ tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān| 
 ⅩⅩⅨ tata īśvarasya sākṣāt kēnāpyātmaślāghā na karttavyā| 
 ⅩⅩⅩ yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā| 
 ⅩⅩⅪ ataēva yadvad likhitamāstē tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|