Ⅲ
 Ⅰ yadi kazcid adhyakSapadam AkAgkSatE tarhi sa uttamaM karmma lipsata iti satyaM| 
 Ⅱ atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna 
 Ⅲ na madyapEna na prahArakENa kintu mRdubhAvEna nirvvivAdEna nirlObhEna 
 Ⅳ svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM| 
 Ⅴ yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE? 
 Ⅵ aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM| 
 Ⅶ yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM| 
 Ⅷ tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM, 
 Ⅸ nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaM dhAtivyanjca| 
 Ⅹ agrE tESAM parIkSA kriyatAM tataH param aninditA bhUtvA tE paricaryyAM kurvvantu| 
 Ⅺ aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM| 
 Ⅻ paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAM parijanAnAnjca suzAsanaM kuryyuzca| 
 ⅩⅢ yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca| 
 ⅩⅣ tvAM pratyEtatpatralEkhanasamayE zIghraM tvatsamIpagamanasya pratyAzA mama vidyatE| 
 ⅩⅤ yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE| 
 ⅩⅥ aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|