Ⅲ
 Ⅰ hE nirbbOdhA gAlAtilOkAH, yuSmAkaM madhyE kruzE hata iva yIzuH khrISTO yuSmAkaM samakSaM prakAzita AsIt atO yUyaM yathA satyaM vAkyaM na gRhlItha tathA kEnAmuhyata? 
 Ⅱ ahaM yuSmattaH kathAmEkAM jijnjAsE yUyam AtmAnaM kEnAlabhadhvaM? vyavasthApAlanEna kiM vA vizvAsavAkyasya zravaNEna? 
 Ⅲ yUyaM kim IdRg abOdhA yad AtmanA karmmArabhya zarIrENa tat sAdhayituM yatadhvE? 
 Ⅳ tarhi yuSmAkaM gurutarO duHkhabhOgaH kiM niSphalO bhaviSyati? kuphalayuktO vA kiM bhaviSyati? 
 Ⅴ yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn? 
 Ⅵ likhitamAstE, ibrAhIma IzvarE vyazvasIt sa ca vizvAsastasmai puNyArthaM gaNitO babhUva, 
 Ⅶ atO yE vizvAsAzritAsta EvEbrAhImaH santAnA iti yuSmAbhi rjnjAyatAM| 
 Ⅷ IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti| 
 Ⅸ atO yE vizvAsAzritAstE vizvAsinEbrAhImA sArddham AziSaM labhantE| 
 Ⅹ yAvantO lOkA vyavasthAyAH karmmaNyAzrayanti tE sarvvE zApAdhInA bhavanti yatO likhitamAstE, yathA, "yaH kazcid Etasya vyavasthAgranthasya sarvvavAkyAni nizcidraM na pAlayati sa zapta iti|" 
 Ⅺ Izvarasya sAkSAt kO'pi vyavasthayA sapuNyO na bhavati tada vyaktaM yataH "puNyavAn mAnavO vizvAsEna jIviSyatIti" zAstrIyaM vacaH| 
 Ⅻ vyavasthA tu vizvAsasambandhinI na bhavati kintvEtAni yaH pAlayiSyati sa Eva tai rjIviSyatItiniyamasambandhinI| 
 ⅩⅢ khrISTO'smAn parikrIya vyavasthAyAH zApAt mOcitavAn yatO'smAkaM vinimayEna sa svayaM zApAspadamabhavat tadadhi likhitamAstE, yathA, "yaH kazcit tarAvullambyatE sO'bhizapta iti|" 
 ⅩⅣ tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH| 
 ⅩⅤ hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE| 
 ⅩⅥ parantvibrAhImE tasya santAnAya ca pratijnjAH prati zuzruvirE tatra santAnazabdaM bahuvacanAntam abhUtvA tava santAnAyEtyEkavacanAntaM babhUva sa ca santAnaH khrISTa Eva| 
 ⅩⅦ ataEvAhaM vadAmi, IzvarENa yO niyamaH purA khrISTamadhi niracAyi tataH paraM triMzadadhikacatuHzatavatsarESu gatESu sthApitA vyavasthA taM niyamaM nirarthakIkRtya tadIyapratijnjA lOptuM na zaknOti| 
 ⅩⅧ yasmAt sampadadhikArO yadi vyavasthayA bhavati tarhi pratijnjayA na bhavati kintvIzvaraH pratijnjayA tadadhikAritvam ibrAhImE 'dadAt| 
 ⅩⅨ tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca| 
 ⅩⅩ naikasya madhyasthO vidyatE kintvIzvara Eka Eva| 
 ⅩⅪ tarhi vyavasthA kim Izvarasya pratijnjAnAM viruddhA? tanna bhavatu| yasmAd yadi sA vyavasthA jIvanadAnEsamarthAbhaviSyat tarhi vyavasthayaiva puNyalAbhO'bhaviSyat| 
 ⅩⅫ kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati| 
 ⅩⅩⅢ ataEva vizvAsasyAnAgatasamayE vayaM vyavasthAdhInAH santO vizvAsasyOdayaM yAvad ruddhA ivArakSyAmahE| 
 ⅩⅩⅣ itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva| 
 ⅩⅩⅤ kintvadhunAgatE vizvAsE vayaM tasya vinEturanadhInA abhavAma| 
 ⅩⅩⅥ khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH| 
 ⅩⅩⅦ yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH| 
 ⅩⅩⅧ atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva| 
 ⅩⅩⅨ kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|