Ⅴ
 Ⅰ khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM| 
 Ⅱ pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavatha tarhi khrISTEna kimapi nOpakAriSyadhvE| 
 Ⅲ aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi| 
 Ⅳ yuSmAkaM yAvantO lOkA vyavasthayA sapuNyIbhavituM cESTantE tE sarvvE khrISTAd bhraSTA anugrahAt patitAzca| 
 Ⅴ yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE| 
 Ⅵ khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH| 
 Ⅶ pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kEna bAdhAM prApya satyatAM na gRhlItha? 
 Ⅷ yuSmAkaM sA mati ryuSmadAhvAnakAriNa IzvarAnna jAtA| 
 Ⅸ vikAraH kRtsnazaktUnAM svalpakiNvEna jasayatE| 
 Ⅹ yuSmAkaM mati rvikAraM na gamiSyatItyahaM yuSmAnadhi prabhunAzaMsE; kintu yO yuSmAn vicAralayati sa yaH kazcid bhavEt samucitaM daNPaM prApsyati| 
 Ⅺ parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat| 
 Ⅻ yE janA yuSmAkaM cAnjcalyaM janayanti tESAM chEdanamEva mayAbhilaSyatE| 
 ⅩⅢ hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM| 
 ⅩⅣ yasmAt tvaM samIpavAsini svavat prEma kuryyA ityEkAjnjA kRtsnAyA vyavasthAyAH sArasaMgrahaH| 
 ⅩⅤ kintu yUyaM yadi parasparaM daMdazyadhvE 'zAzyadhvE ca tarhi yuSmAkam EkO'nyEna yanna grasyatE tatra yuSmAbhiH sAvadhAnai rbhavitavyaM| 
 ⅩⅥ ahaM bravImi yUyam AtmikAcAraM kuruta zArIrikAbhilASaM mA pUrayata| 
 ⅩⅦ yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM| 
 ⅩⅧ yUyaM yadyAtmanA vinIyadhvE tarhi vyavasthAyA adhInA na bhavatha| 
 ⅩⅨ aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam 
 ⅩⅩ indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM 
 ⅩⅪ pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE| 
 ⅩⅫ kinjca prEmAnandaH zAntizcirasahiSNutA hitaiSitA bhadratvaM vizvAsyatA titikSA 
 ⅩⅩⅢ parimitabhOjitvamityAdInyAtmanaH phalAni santi tESAM viruddhA kApi vyavasthA nahi| 
 ⅩⅩⅣ yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH| 
 ⅩⅩⅤ yadi vayam AtmanA jIvAmastarhyAtmikAcArO'smAbhiH karttavyaH, 
 ⅩⅩⅥ darpaH parasparaM nirbhartsanaM dvESazcAsmAbhi rna karttavyAni|