Ⅶ
 Ⅰ śālamasya rājā sarvvoparisthasyeśvarasya yājakaśca san yo nṛpatīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkṛtyāśiṣaṁ gaditavān, 
 Ⅱ yasmai cebrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣedak svanāmno'rthena prathamato dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājo bhavati| 
 Ⅲ aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambho jīvanasya śeṣaścaiteṣām abhāvo bhavati, itthaṁ sa īśvaraputrasya sadṛśīkṛtaḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati| 
 Ⅳ ataevāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdṛk mahān tad ālocayata| 
 Ⅴ yājakatvaprāptā leveḥ santānā vyavasthānusāreṇa lokebhyo'rthata ibrāhīmo jātebhyaḥ svīyabhrātṛbhyo daśamāṁśagrahaṇasyādeśaṁ labdhavantaḥ| 
 Ⅵ kintvasau yadyapi teṣāṁ vaṁśāt notpannastathāpībrāhīmo daśamāṁśaṁ gṛhītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca| 
 Ⅶ aparaṁ yaḥ śreyān sa kṣudratarāyāśiṣaṁ dadātītyatra ko'pi sandeho nāsti| 
 Ⅷ aparam idānīṁ ye daśamāṁśaṁ gṛhlanti te mṛtyoradhīnā mānavāḥ kintu tadānīṁ yo gṛhītavān sa jīvatītipramāṇaprāptaḥ| 
 Ⅸ aparaṁ daśamāṁśagrāhī levirapībrāhīmdvārā daśamāṁśaṁ dattavān etadapi kathayituṁ śakyate| 
 Ⅹ yato yadā malkīṣedak tasya pitaraṁ sākṣāt kṛtavān tadānīṁ sa leviḥ pitururasyāsīt| 
 Ⅺ aparaṁ yasya sambandhe lokā vyavasthāṁ labdhavantastena levīyayājakavargeṇa yadi siddhiḥ samabhaviṣyat tarhi hāroṇasya śreṇyā madhyād yājakaṁ na nirūpyeśvareṇa malkīṣedakaḥ śreṇyā madhyād aparasyaikasya yājakasyotthāpanaṁ kuta āvaśyakam abhaviṣyat? 
 Ⅻ yato yājakavargasya vinimayena sutarāṁ vyavasthāyā api vinimayo jāyate| 
 ⅩⅢ aparañca tad vākyaṁ yasyoddeśyaṁ so'pareṇa vaṁśena saṁyuktā'sti tasya vaṁśasya ca ko'pi kadāpi vedyāḥ karmma na kṛtavān| 
 ⅩⅣ vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśe'smākaṁ prabhu rjanma gṛhītavān iti suspaṣṭaṁ| 
 ⅩⅤ tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣedakaḥ sādṛśyavatāpareṇa tādṛśena yājakenodetavyaṁ, 
 ⅩⅥ yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati| 
 ⅩⅦ yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" 
 ⅩⅧ anenāgravarttino vidhe durbbalatāyā niṣphalatāyāśca hetorarthato vyavasthayā kimapi siddhaṁ na jātamitihetostasya lopo bhavati| 
 ⅩⅨ yayā ca vayam īśvarasya nikaṭavarttino bhavāma etādṛśī śreṣṭhapratyāśā saṁsthāpyate| 
 ⅩⅩ aparaṁ yīśuḥ śapathaṁ vinā na niyuktastasmādapi sa śreṣṭhaniyamasya madhyastho jātaḥ| 
 ⅩⅪ yataste śapathaṁ vinā yājakā jātāḥ kintvasau śapathena jātaḥ yataḥ sa idamuktaḥ, yathā, 
 ⅩⅫ "parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" 
 ⅩⅩⅢ te ca bahavo yājakā abhavan yataste mṛtyunā nityasthāyitvāt nivāritāḥ, 
 ⅩⅩⅣ kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| 
 ⅩⅩⅤ tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati| 
 ⅩⅩⅥ aparam asmākaṁ tādṛśamahāyājakasya prayojanamāsīd yaḥ pavitro 'hiṁsako niṣkalaṅkaḥ pāpibhyo bhinnaḥ svargādapyuccīkṛtaśca syāt| 
 ⅩⅩⅦ aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kṛte tataḥ paraṁ lokānāṁ pāpānāṁ kṛte balidānasya prayojanaṁ nāsti yata ātmabalidānaṁ kṛtvā tad ekakṛtvastena sampāditaṁ| 
 ⅩⅩⅧ yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva|