ⅩⅤ
 Ⅰ atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuृṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ| 
 Ⅱ tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyalokānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi| 
 Ⅲ aparaṁ pradhānayājakāstasya bahuṣu vākyeṣu doṣamāropayāñcakruḥ kintu sa kimapi na pratyuvāca| 
 Ⅳ tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nottarayasi? paśyaite tvadviruddhaṁ katiṣu sādhyeṣu sākṣaṁ dadati| 
 Ⅴ kantu yīśustadāpi nottaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma| 
 Ⅵ aparañca kārābaddhe kastiṁścit jane tanmahotsavakāle lokai ryācite deśādhipatistaṁ mocayati| 
 Ⅶ ye ca pūrvvamupaplavamakārṣurupaplave vadhamapi kṛtavantasteṣāṁ madhye tadānoṁ barabbānāmaka eko baddha āsīt| 
 Ⅷ ato hetoḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lokā uccairuvantaḥ pīlātasya samakṣaṁ nivedayāmāsuḥ| 
 Ⅸ tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mocayiṣyāmi? yuṣmābhiḥ kimiṣyate? 
 Ⅹ yataḥ pradhānayājakā īrṣyāta eva yīśuṁ samārpayanniti sa viveda| 
 Ⅺ kintu yathā barabbāṁ mocayati tathā prārthayituṁ pradhānayājakā lokān pravarttayāmāsuḥ| 
 Ⅻ atha pīlātaḥ punaḥ pṛṣṭavān tarhi yaṁ yihūdīyānāṁ rājeti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyate? 
 ⅩⅢ tadā te punarapi proccaiḥ procustaṁ kruśe vedhaya| 
 ⅩⅣ tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kṛtavān? kintu te punaśca ruvanto vyājahrustaṁ kruśe vedhaya| 
 ⅩⅤ tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva| 
 ⅩⅥ anantaraṁ sainyagaṇo'ṭṭālikām arthād adhipate rgṛhaṁ yīśuṁ nītvā senānivahaṁ samāhuyat| 
 ⅩⅦ paścāt te taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samāropya 
 ⅩⅧ he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārebhire| 
 ⅩⅨ tasyottamāṅge vetrāghātaṁ cakrustadgātre niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhe jānupātaṁ praṇomuḥ 
 ⅩⅩ itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśe veddhuṁ bahirninyuśca| 
 ⅩⅪ tataḥ paraṁ sekandarasya ruphasya ca pitā śimonnāmā kurīṇīyaloka ekaḥ kutaścid grāmādetya pathi yāti taṁ te yīśoḥ kruśaṁ voḍhuṁ balād dadhnuḥ| 
 ⅩⅫ atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya 
 ⅩⅩⅢ te gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha| 
 ⅩⅩⅣ tasmin kruśe viddhe sati teṣāmekaikaśaḥ kiṁ prāpsyatīti nirṇayāya 
 ⅩⅩⅤ tasya paridheyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ| 
 ⅩⅩⅥ aparam eṣa yihūdīyānāṁ rājeti likhitaṁ doṣapatraṁ tasya śiraūrdvvam āropayāñcakruḥ| 
 ⅩⅩⅦ tasya vāmadakṣiṇayo rdvau caurau kruśayo rvividhāte| 
 ⅩⅩⅧ tenaiva "aparādhijanaiḥ sārddhaṁ sa gaṇito bhaviṣyati," iti śāstroktaṁ vacanaṁ siddhamabhūta| 
 ⅩⅩⅨ anantaraṁ mārge ye ye lokā gamanāgamane cakruste sarvva eva śirāṁsyāndolya nindanto jagaduḥ, re mandiranāśaka re dinatrayamadhye tannirmmāyaka, 
 ⅩⅩⅩ adhunātmānam avitvā kruśādavaroha| 
 ⅩⅩⅪ kiñca pradhānayājakā adhyāpakāśca tadvat tiraskṛtya parasparaṁ cacakṣire eṣa parānāvat kintu svamavituṁ na śaknoti| 
 ⅩⅩⅫ yadīsrāyelo rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarohatu vayaṁ tad dṛṣṭvā viśvasiṣyāmaḥ; kiñca yau lokau tena sārddhaṁ kruśe 'vidhyetāṁ tāvapi taṁ nirbhartsayāmāsatuḥ| 
 ⅩⅩⅩⅢ atha dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvo deśaḥ sāndhakārobhūt| 
 ⅩⅩⅩⅣ tatastṛtīyaprahare yīśuruccairavadat elī elī lāmā śivaktanī arthād "he madīśa madīśa tvaṁ paryyatyākṣīḥ kuto hi māṁ?" 
 ⅩⅩⅩⅤ tadā samīpasthalokānāṁ kecit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa eliyam āhūyati| 
 ⅩⅩⅩⅥ tata eko jano dhāvitvāgatya spañje 'mlarasaṁ pūrayitvā taṁ naḍāgre nidhāya pātuṁ tasmai dattvāvadat tiṣṭha eliya enamavarohayitum eti na veti paśyāmi| 
 ⅩⅩⅩⅦ atha yīśuruccaiḥ samāhūya prāṇān jahau| 
 ⅩⅩⅩⅧ tadā mandirasya javanikordvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt| 
 ⅩⅩⅩⅨ kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dṛṣdvā tadrakṣaṇāya niyukto yaḥ senāpatirāsīt sovadat naroyam īśvaraputra iti satyam| 
 ⅩⅬ tadānīṁ magdalīnī marisam kaniṣṭhayākūbo yoseśca mātānyamariyam śālomī ca yāḥ striyo 
 ⅩⅬⅠ gālīlpradeśe yīśuṁ sevitvā tadanugāminyo jātā imāstadanyāśca yā anekā nāryo yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadṛśuḥ| 
 ⅩⅬⅡ athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata 
 ⅩⅬⅢ īśvararājyāpekṣyarimathīyayūṣaphanāmā mānyamantrī sametya pīlātasavidhaṁ nirbhayo gatvā yīśordehaṁ yayāce| 
 ⅩⅬⅣ kintu sa idānīṁ mṛtaḥ pīlāta ityasambhavaṁ matvā śatasenāpatimāhūya sa kadā mṛta iti papraccha| 
 ⅩⅬⅤ śatasemanāpatimukhāt tajjñātvā yūṣaphe yīśordehaṁ dadau| 
 ⅩⅬⅥ paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśoḥ kāyamavarohya tena vāsasā veṣṭāyitvā girau khātaśmaśāne sthāpitavān pāṣāṇaṁ loṭhayitvā dvāri nidadhe| 
 ⅩⅬⅦ kintu yatra sosthāpyata tata magdalīnī mariyam yosimātṛmariyam ca dadṛśatṛḥ|