Ⅻ
 Ⅰ tataḥ paraṁ svarge mahācitraṁ dṛṣṭaṁ yoṣidekāsīt sā parihitasūryyā candraśca tasyāścaraṇayoradho dvādaśatārāṇāṁ kirīṭañca śirasyāsīt| 
 Ⅱ sā garbhavatī satī prasavavedanayā vyathitārttarāvam akarot| 
 Ⅲ tataḥ svarge 'param ekaṁ citraṁ dṛṣṭaṁ mahānāga eka upātiṣṭhat sa lohitavarṇastasya sapta śirāṁsi sapta śṛṅgāṇi śiraḥsu ca sapta kirīṭānyāsan| 
 Ⅳ sa svalāṅgūlena gaganasthanakṣatrāṇāṁ tṛtīyāṁśam avamṛjya pṛthivyāṁ nyapātayat| sa eva nāgo navajātaṁ santānaṁ grasitum udyatastasyāḥ prasaviṣyamāṇāyā yoṣito 'ntike 'tiṣṭhat| 
 Ⅴ sā tu puṁsantānaṁ prasūtā sa eva lauhamayarājadaṇḍena sarvvajātīścārayiṣyati, kiñca tasyāḥ santāna īśvarasya samīpaṁ tadīyasiṁhāsanasya ca sannidhim uddhṛtaḥ| 
 Ⅵ sā ca yoṣit prāntaraṁ palāyitā yatastatreśvareṇa nirmmita āśrame ṣaṣṭhyadhikaśatadvayādhikasahasradināni tasyāḥ pālanena bhavitavyaṁ| 
 Ⅶ tataḥ paraṁ svarge saṁgrāma upāpiṣṭhat mīkhāyelastasya dūtāśca tena nāgena sahāyudhyan tathā sa nāgastasya dūtāśca saṁgrāmam akurvvan, kintu prabhavituṁ nāśaknuvan 
 Ⅷ yataḥ svarge teṣāṁ sthānaṁ puna rnāvidyata| 
 Ⅸ aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ| 
 Ⅹ tataḥ paraṁ svarge uccai rbhāṣamāṇo ravo 'yaṁ mayāśrāvi, trāṇaṁ śaktiśca rājatvamadhunaiveśvarasya naḥ| tathā tenābhiṣiktasya trātuḥ parākramo 'bhavatṁ|| yato nipātito 'smākaṁ bhrātṛṇāṁ so 'bhiyojakaḥ| yeneśvarasya naḥ sākṣāt te 'dūṣyanta divāniśaṁ|| 
 Ⅺ meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe| 
 Ⅻ tasmād ānandatu svargo hṛṣyantāṁ tannivāminaḥ| hā bhūmisāgarau tāpo yuvāmevākramiṣyati| yuvayoravatīrṇo yat śaitāno 'tīva kāpanaḥ| alpo me samayo 'styetaccāpi tenāvagamyate|| 
 ⅩⅢ anantaraṁ sa nāgaḥ pṛthivyāṁ svaṁ nikṣiptaṁ vilokya tāṁ putraprasūtāṁ yoṣitam upādravat| 
 ⅩⅣ tataḥ sā yoṣit yat svakīyaṁ prāntarasthāśramaṁ pratyutpatituṁ śaknuyāt tadarthaṁ mahākurarasya pakṣadvayaṁ tasvai dattaṁ, sā tu tatra nāgato dūre kālaikaṁ kāladvayaṁ kālārddhañca yāvat pālyate| 
 ⅩⅤ kiñca sa nāgastāṁ yoṣitaṁ srotasā plāvayituṁ svamukhāt nadīvat toyāni tasyāḥ paścāt prākṣipat| 
 ⅩⅥ kintu medinī yoṣitam upakurvvatī nijavadanaṁ vyādāya nāgamukhād udgīrṇāṁ nadīm apivat| 
 ⅩⅦ tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān| 
 ⅩⅧ []