Ⅴ
 Ⅰ khrīṣṭō'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugēna puna rna nibadhyadhvaṁ| 
 Ⅱ paśyatāhaṁ paulō yuṣmān vadāmi yadi chinnatvacō bhavatha tarhi khrīṣṭēna kimapi nōpakāriṣyadhvē| 
 Ⅲ aparaṁ yaḥ kaścit chinnatvag bhavati sa kr̥tsnavyavasthāyāḥ pālanam īśvarāya dhārayatīti pramāṇaṁ dadāmi| 
 Ⅳ yuṣmākaṁ yāvantō lōkā vyavasthayā sapuṇyībhavituṁ cēṣṭantē tē sarvvē khrīṣṭād bhraṣṭā anugrahāt patitāśca| 
 Ⅴ yatō vayam ātmanā viśvāsāt puṇyalābhāśāsiddhaṁ pratīkṣāmahē| 
 Ⅵ khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ| 
 Ⅶ pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kēna bādhāṁ prāpya satyatāṁ na gr̥hlītha? 
 Ⅷ yuṣmākaṁ sā mati ryuṣmadāhvānakāriṇa īśvarānna jātā| 
 Ⅸ vikāraḥ kr̥tsnaśaktūnāṁ svalpakiṇvēna jasayatē| 
 Ⅹ yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁsē; kintu yō yuṣmān vicāralayati sa yaḥ kaścid bhavēt samucitaṁ daṇḍaṁ prāpsyati| 
 Ⅺ parantu hē bhrātaraḥ, yadyaham idānīm api tvakchēdaṁ pracārayēyaṁ tarhi kuta upadravaṁ bhuñjiya? tatkr̥tē kruśaṁ nirbbādham abhaviṣyat| 
 Ⅻ yē janā yuṣmākaṁ cāñcalyaṁ janayanti tēṣāṁ chēdanamēva mayābhilaṣyatē| 
 ⅩⅢ hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ| 
 ⅩⅣ yasmāt tvaṁ samīpavāsini svavat prēma kuryyā ityēkājñā kr̥tsnāyā vyavasthāyāḥ sārasaṁgrahaḥ| 
 ⅩⅤ kintu yūyaṁ yadi parasparaṁ daṁdaśyadhvē 'śāśyadhvē ca tarhi yuṣmākam ēkō'nyēna yanna grasyatē tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ| 
 ⅩⅥ ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata| 
 ⅩⅦ yataḥ śārīrikābhilāṣa ātmanō viparītaḥ, ātmikābhilāṣaśca śarīrasya viparītaḥ, anayōrubhayōḥ parasparaṁ virōdhō vidyatē tēna yuṣmābhi ryad abhilaṣyatē tanna karttavyaṁ| 
 ⅩⅧ yūyaṁ yadyātmanā vinīyadhvē tarhi vyavasthāyā adhīnā na bhavatha| 
 ⅩⅨ aparaṁ paradāragamanaṁ vēśyāgamanam aśucitā kāmukatā pratimāpūjanam 
 ⅩⅩ indrajālaṁ śatrutvaṁ vivādō'ntarjvalanaṁ krōdhaḥ kalahō'naikyaṁ 
 ⅩⅪ pārthakyam īrṣyā vadhō mattatvaṁ lampaṭatvamityādīni spaṣṭatvēna śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyatē yē janā ētādr̥śāni karmmāṇyācaranti tairīśvarasya rājyē'dhikāraḥ kadāca na lapsyatē| 
 ⅩⅫ kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā 
 ⅩⅩⅢ parimitabhōjitvamityādīnyātmanaḥ phalāni santi tēṣāṁ viruddhā kāpi vyavasthā nahi| 
 ⅩⅩⅣ yē tu khrīṣṭasya lōkāstē ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśē nihatavantaḥ| 
 ⅩⅩⅤ yadi vayam ātmanā jīvāmastarhyātmikācārō'smābhiḥ karttavyaḥ, 
 ⅩⅩⅥ darpaḥ parasparaṁ nirbhartsanaṁ dvēṣaścāsmābhi rna karttavyāni|