Ⅲ
 Ⅰ यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं। 
 Ⅱ पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं। 
 Ⅲ यतो यूयं मृतवन्तो युष्माकं जीवित न्च ख्रीष्टेन सार्द्धम् ईश्वरे गुप्तम् अस्ति। 
 Ⅳ अस्माकं जीवनस्वरूपः ख्रीष्टो यदा प्रकाशिष्यते तदा तेन सार्द्धं यूयमपि विभवेन प्रकाशिष्यध्वे। 
 Ⅴ अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्या ण्गानि युष्माभि र्निहन्यन्तां। 
 Ⅵ यत एतेभ्यः कर्म्मभ्य आज् नाल ण्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते। 
 Ⅶ पूर्व्वं यदा यूयं तान्युपाजीवत तदा यूयमपि तान्येवाचरत; 
 Ⅷ किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं। 
 Ⅸ यूयं परस्परं मृषाकथां न वदत यतो यूयं स्वकर्म्मसहितं पुरातनपुरुषं त्यक्तवन्तः 
 Ⅹ स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज् नानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च। 
 Ⅺ तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते। 
 Ⅻ अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुता न्च परिधद्ध्वं। 
 ⅩⅢ यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं। 
 ⅩⅣ विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत। 
 ⅩⅤ यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूय न्च कृतज् ना भवत। 
 ⅩⅥ ख्रीष्टस्य वाक्यं सर्व्वविधज् नानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूय न्च गीतै र्गानैः पारमार्थिकस ण्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। 
 ⅩⅦ वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च। 
 ⅩⅧ हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते। 
 ⅩⅨ हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं। 
 ⅩⅩ हे बालाः, यूयं सर्व्वविषये पित्रोराज् नाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं। 
 ⅩⅪ हे पितरः, युष्माकं सन्ताना यत् कातरा न भवेयुस्तदर्थं तान् प्रति मा रोषयत। 
 ⅩⅫ हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज् नाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं। 
 ⅩⅩⅢ यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, 
 ⅩⅩⅣ यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ। 
 ⅩⅩⅤ किन्तु यः कश्चिद् अनुचितं कर्म्म करोति स तस्यानुचितकर्म्मणः फलं लप्स्यते तत्र कोऽपि पक्षपातो न भविष्यति।