Ⅴ
 Ⅰ hE bhrAtaraH, kAlAn samayAMzcAdhi yuSmAn prati mama likhanaM niSprayOjanaM, 
 Ⅱ yatO rAtrau yAdRk taskarastAdRk prabhO rdinam upasthAsyatIti yUyaM svayamEva samyag jAnItha| 
 Ⅲ zAnti rnirvvinghatvanjca vidyata iti yadA mAnavA vadiSyanti tadA prasavavEdanA yadvad garbbhinIm upatiSThati tadvad akasmAd vinAzastAn upasthAsyati tairuddhArO na lapsyatE| 
 Ⅳ kintu hE bhrAtaraH, yUyam andhakArENAvRtA na bhavatha tasmAt taddinaM taskara iva yuSmAn na prApsyati| 
 Ⅴ sarvvE yUyaM dIptEH santAnA divAyAzca santAnA bhavatha vayaM nizAvaMzAstimiravaMzA vA na bhavAmaH| 
 Ⅵ atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM| 
 Ⅶ yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tE rajanyAmEva mattA bhavanti| 
 Ⅷ kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM| 
 Ⅸ yata IzvarO'smAn krOdhE na niyujyAsmAkaM prabhunA yIzukhrISTEna paritrANasyAdhikArE niyuुktavAn, 
 Ⅹ jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn| 
 Ⅺ ataEva yUyaM yadvat kurutha tadvat parasparaM sAntvayata susthirIkurudhvanjca| 
 Ⅻ hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM| 
 ⅩⅢ svakarmmahEtunA ca prEmnA tAn atIvAdRyadhvamiti mama prArthanA, yUyaM parasparaM nirvvirOdhA bhavata| 
 ⅩⅣ hE bhrAtaraH, yuSmAn vinayAmahE yUyam avihitAcAriNO lOkAn bhartsayadhvaM, kSudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiSNavO bhavata ca| 
 ⅩⅤ aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata| 
 ⅩⅥ sarvvadAnandata| 
 ⅩⅦ nirantaraM prArthanAM kurudhvaM| 
 ⅩⅧ sarvvaviSayE kRtajnjatAM svIkurudhvaM yata EtadEva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM| 
 ⅩⅨ pavitram AtmAnaM na nirvvApayata| 
 ⅩⅩ IzvarIyAdEzaM nAvajAnIta| 
 ⅩⅪ sarvvANi parIkSya yad bhadraM tadEva dhArayata| 
 ⅩⅫ yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata| 
 ⅩⅩⅢ zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvEna pavitrAn karOtu, aparam asmatprabhO ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddOSatvEna rakSyantAM| 
 ⅩⅩⅣ yO yuSmAn Ahvayati sa vizvasanIyO'taH sa tat sAdhayiSyati| 
 ⅩⅩⅤ hE bhrAtaraH, asmAkaM kRtE prArthanAM kurudhvaM| 
 ⅩⅩⅥ pavitracumbanEna sarvvAn bhrAtRn prati satkurudhvaM| 
 ⅩⅩⅦ patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi| 
 ⅩⅩⅧ asmAkaM prabhO ryIzukhrISTasyAnugratE yuSmAsu bhUyAt| AmEn|