Ⅲ
 Ⅰ vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE? 
 Ⅱ yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca| 
 Ⅲ yatO 'smAbhiH sEvitaM khrISTasya patraM yUyapEva, tacca na masyA kintvamarasyEzvarasyAtmanA likhitaM pASANapatrESu tannahi kintu kravyamayESu hRtpatrESu likhitamiti suspaSTaM| 
 Ⅳ khrISTEnEzvaraM pratyasmAkam IdRzO dRPhavizvAsO vidyatE; 
 Ⅴ vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE| 
 Ⅵ tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH| 
 Ⅶ akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata, 
 Ⅷ tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt? 
 Ⅸ daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati| 
 Ⅹ ubhayOstulanAyAM kRtAyAm EkasyAstEjO dvitIyAyAH prakharatarENa tEjasA hInatEjO bhavati| 
 Ⅺ yasmAd yat lOpanIyaM tad yadi tEjOyuktaM bhavEt tarhi yat cirasthAyi tad bahutaratEjOyuktamEva bhaviSyati| 
 Ⅻ IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH| 
 ⅩⅢ isrAyElIyalOkA yat tasya lOpanIyasya tEjasaH zESaM na vilOkayEyustadarthaM mUsA yAdRg AvaraNEna svamukham AcchAdayat vayaM tAdRk na kurmmaH| 
 ⅩⅣ tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati| 
 ⅩⅤ tacca na dUrIbhavati yataH khrISTEnaiva tat lupyatE| mUsasaH zAstrasya pAThasamayE'dyApi tESAM manAMsi tEnAvaraNEna pracchAdyantE| 
 ⅩⅥ kintu prabhuM prati manasi parAvRttE tad AvaraNaM dUrIkAriSyatE| 
 ⅩⅦ yaH prabhuH sa Eva sa AtmA yatra ca prabhOrAtmA tatraiva muktiH| 
 ⅩⅧ vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|