ⅩⅤ
 Ⅰ tadA karasanjcAyinaH pApinazca lOkA upadEzkathAM zrOtuM yIzOH samIpam Agacchan| 
 Ⅱ tataH phirUzina upAdhyAyAzca vivadamAnAH kathayAmAsuH ESa mAnuSaH pApibhiH saha praNayaM kRtvA taiH sArddhaM bhuMktE| 
 Ⅲ tadA sa tEbhya imAM dRSTAntakathAM kathitavAn, 
 Ⅳ kasyacit zatamESESu tiSThatmu tESAmEkaM sa yadi hArayati tarhi madhyEprAntaram EkOnazatamESAn vihAya hAritamESasya uddEzaprAptiparyyanataM na gavESayati, EtAdRzO lOkO yuSmAkaM madhyE ka AstE? 
 Ⅴ tasyOddEzaM prApya hRSTamanAstaM skandhE nidhAya svasthAnam AnIya bandhubAndhavasamIpavAsina AhUya vakti, 
 Ⅵ hAritaM mESaM prAptOham atO hEtO rmayA sArddham Anandata| 
 Ⅶ tadvadahaM yuSmAn vadAmi, yESAM manaHparAvarttanasya prayOjanaM nAsti, tAdRzaikOnazatadhArmmikakAraNAd ya AnandastasmAd Ekasya manaHparivarttinaH pApinaH kAraNAt svargE 'dhikAnandO jAyatE| 
 Ⅷ aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE? 
 Ⅸ prAptE sati bandhubAndhavasamIpavAsinIrAhUya kathayati, hAritaM rUpyakhaNPaM prAptAhaM tasmAdEva mayA sArddham Anandata| 
 Ⅹ tadvadahaM yuSmAn vyAharAmi, EkEna pApinA manasi parivarttitE, Izvarasya dUtAnAM madhyEpyAnandO jAyatE| 
 Ⅺ aparanjca sa kathayAmAsa, kasyacid dvau putrAvAstAM, 
 Ⅻ tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau| 
 ⅩⅢ katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa| 
 ⅩⅣ tasya sarvvadhanE vyayaM gatE taddEzE mahAdurbhikSaM babhUva, tatastasya dainyadazA bhavitum ArEbhE| 
 ⅩⅤ tataH paraM sa gatvA taddEzIyaM gRhasthamEkam Azrayata; tataH sataM zUkaravrajaM cArayituM prAntaraM prESayAmAsa| 
 ⅩⅥ kEnApi tasmai bhakSyAdAnAt sa zUkaraphalavalkalEna piciNPapUraNAM vavAnjcha| 
 ⅩⅦ zESE sa manasi cEtanAM prApya kathayAmAsa, hA mama pituH samIpE kati kati vEtanabhujO dAsA yathESTaM tatOdhikanjca bhakSyaM prApnuvanti kintvahaM kSudhA mumUrSuH| 
 ⅩⅧ ahamutthAya pituH samIpaM gatvA kathAmEtAM vadiSyAmi, hE pitar Izvarasya tava ca viruddhaM pApamakaravam 
 ⅩⅨ tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca, mAM tava vaitanikaM dAsaM kRtvA sthApaya| 
 ⅩⅩ pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUrE taM nirIkSya dayAnjcakrE, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca| 
 ⅩⅪ tadA putra uvAca, hE pitar Izvarasya tava ca viruddhaM pApamakaravaM, tava putra_iti vikhyAtO bhavituM na yOgyOsmi ca| 
 ⅩⅫ kintu tasya pitA nijadAsAn AdidEza, sarvvOttamavastrANyAnIya paridhApayatainaM hastE cAggurIyakam arpayata pAdayOzcOpAnahau samarpayata; 
 ⅩⅩⅢ puSTaM gOvatsam AnIya mArayata ca taM bhuktvA vayam AnandAma| 
 ⅩⅩⅣ yatO mama putrOyam amriyata punarajIvId hAritazca labdhObhUt tatasta Ananditum ArEbhirE| 
 ⅩⅩⅤ tatkAlE tasya jyESThaH putraH kSEtra AsIt| atha sa nivEzanasya nikaTaM Agacchan nRtyAnAM vAdyAnAnjca zabdaM zrutvA 
 ⅩⅩⅥ dAsAnAm Ekam AhUya papraccha, kiM kAraNamasya? 
 ⅩⅩⅦ tataH sOvAdIt, tava bhrAtAgamat, tava tAtazca taM suzarIraM prApya puSTaM gOvatsaM mAritavAn| 
 ⅩⅩⅧ tataH sa prakupya nivEzanAntaH pravESTuM na sammEnE; tatastasya pitA bahirAgatya taM sAdhayAmAsa| 
 ⅩⅩⅨ tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH; 
 ⅩⅩⅩ kintu tava yaH putrO vEzyAgamanAdibhistava sampattim apavyayitavAn tasminnAgatamAtrE tasyaiva nimittaM puSTaM gOvatsaM mAritavAn| 
 ⅩⅩⅪ tadA tasya pitAvOcat, hE putra tvaM sarvvadA mayA sahAsi tasmAn mama yadyadAstE tatsarvvaM tava| 
 ⅩⅩⅫ kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|