Ⅱ
 Ⅰ khrISTAd yadi kimapi sAntvanaM kazcit prEmajAtO harSaH kinjcid AtmanaH samabhAgitvaM kAcid anukampA kRpA vA jAyatE tarhi yUyaM mamAhlAdaM pUrayanta 
 Ⅱ EkabhAvA EkaprEmANa Ekamanasa EkacESTAzca bhavata| 
 Ⅲ virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM| 
 Ⅳ kEvalam AtmahitAya na cESTamAnAH parahitAyApi cESTadhvaM| 
 Ⅴ khrISTasya yIzO ryAdRzaH svabhAvO yuSmAkam api tAdRzO bhavatu| 
 Ⅵ sa IzvararUpI san svakIyAm IzvaratulyatAM zlAghAspadaM nAmanyata, 
 Ⅶ kintu svaM zUnyaM kRtvA dAsarUpI babhUva narAkRtiM lEbhE ca| 
 Ⅷ itthaM naramUrttim Azritya namratAM svIkRtya mRtyOrarthataH kruzIyamRtyOrEva bhOgAyAjnjAgrAhI babhUva| 
 Ⅸ tatkAraNAd IzvarO'pi taM sarvvOnnataM cakAra yacca nAma sarvvESAM nAmnAM zrESThaM tadEva tasmai dadau, 
 Ⅹ tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH, 
 Ⅺ tAtasthEzvarasya mahimnE ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM| 
 Ⅻ atO hE priyatamAH, yuSmAbhi ryadvat sarvvadA kriyatE tadvat kEvalE mamOpasthitikAlE tannahi kintvidAnIm anupasthitE'pi mayi bahutarayatnEnAjnjAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM| 
 ⅩⅢ yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti| 
 ⅩⅣ yUyaM kalahavivAdarvijatam AcAraM kurvvantO'nindanIyA akuTilA 
 ⅩⅤ Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata, 
 ⅩⅥ yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatO dIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaH parizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAM karttuM zakSyAmi| 
 ⅩⅦ yuSmAkaM vizvAsArthakAya balidAnAya sEvanAya ca yadyapyahaM nivEditavyO bhavEyaM tathApi tEnAnandAmi sarvvESAM yuSmAkam AnandasyAMzI bhavAmi ca| 
 ⅩⅧ tadvad yUyamapyAnandata madIyAnandasyAMzinO bhavata ca| 
 ⅩⅨ yuSmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaM prESayiSyAmIti prabhau pratyAzAM kurvvE| 
 ⅩⅩ yaH satyarUpENa yuSmAkaM hitaM cintayati tAdRza EkabhAvastasmAdanyaH kO'pi mama sannidhau nAsti| 
 ⅩⅪ yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti| 
 ⅩⅫ kintu tasya parIkSitatvaM yuSmAbhi rjnjAyatE yataH putrO yAdRk pituH sahakArI bhavati tathaiva susaMvAdasya paricaryyAyAM sa mama sahakArI jAtaH| 
 ⅩⅩⅢ ataEva mama bhAvidazAM jnjAtvA tatkSaNAt tamEva prESayituM pratyAzAM kurvvE 
 ⅩⅩⅣ svayam ahamapi tUrNaM yuSmatsamIpaM gamiSyAmItyAzAM prabhunA kurvvE| 
 ⅩⅩⅤ aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE| 
 ⅩⅩⅥ yataH sa yuSmAn sarvvAn akAgkSata yuSmAbhistasya rOgasya vArttAzrAvIti buddhvA paryyazOcacca| 
 ⅩⅩⅦ sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEt tadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn| 
 ⅩⅩⅧ ataEva yUyaM taM vilOkya yat punarAnandEta mamApi duHkhasya hrAsO yad bhavEt tadartham ahaM tvarayA tam aprESayaM| 
 ⅩⅩⅨ atO yUyaM prabhOH kRtE sampUrNEnAnandEna taM gRhlIta tAdRzAn lOkAMzcAdaraNIyAn manyadhvaM| 
 ⅩⅩⅩ yatO mama sEvanE yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAyE'bhavat|