ⅩⅫ
 Ⅰ anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati| 
 Ⅱ nagaryyA mArgamadhyE tasyA nadyAH pArzvayOramRtavRkSA vidyantE tESAM dvAdazaphalAni bhavanti, EkaikO vRkSaH pratimAsaM svaphalaM phalati tadvRkSapatrANi cAnyajAtIyAnAm ArOgyajanakAni| 
 Ⅲ aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE| 
 Ⅳ tasya vadanadarzanaM prApsyanti bhAlESu ca tasya nAma likhitaM bhaviSyati| 
 Ⅴ tadAnIM rAtriH puna rna bhaviSyati yataH prabhuH paramEzvarastAn dIpayiSyati tE cAnantakAlaM yAvad rAjatvaM kariSyantE| 
 Ⅵ anantaraM sa mAm avadat, vAkyAnImAni vizvAsyAni satyAni ca, acirAd yai rbhavitavyaM tAni svadAsAn jnjApayituM pavitrabhaviSyadvAdinAM prabhuH paramEzvaraH svadUtaM prESitavAn| 
 Ⅶ pazyAhaM tUrNam AgacchAmi, Etadgranthasya bhaviSyadvAkyAni yaH pAlayati sa Eva dhanyaH| 
 Ⅷ yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM| 
 Ⅸ tataH sa mAm avadat sAvadhAnO bhava maivaM kRru, tvayA tava bhrAtRbhi rbhaviSyadvAdibhirEtadgranthasthavAkyapAlanakAribhizca sahadAsO 'haM| tvam IzvaraM praNama| 
 Ⅹ sa puna rmAm avadat, EtadgranthasthabhaviSyadvAkyAni tvayA na mudrAgkayitavyAni yataH samayO nikaTavarttI| 
 Ⅺ adharmmAcAra itaH paramapyadharmmam Acaratu, amEdhyAcAra itaH paramapyamEdhyam Acaratu dharmmAcAra itaH paramapi dharmmam Acaratu pavitrAcArazcEtaH paramapi pavitram Acaratu| 
 Ⅻ pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti| 
 ⅩⅢ ahaM kaH kSazca prathamaH zESazcAdirantazca| 
 ⅩⅣ amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH| 
 ⅩⅤ kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM| 
 ⅩⅥ maNPalISu yuSmabhyamEtESAM sAkSyadAnArthaM yIzurahaM svadUtaM prESitavAn, ahamEva dAyUdO mUlaM vaMzazca, ahaM tEjOmayaprabhAtIyatArAsvarUpaH| 
 ⅩⅦ AtmA kanyA ca kathayataH, tvayAgamyatAM| zrOtApi vadatu, AgamyatAmiti| yazca tRSArttaH sa Agacchatu yazcEcchati sa vinA mUlyaM jIvanadAyi jalaM gRhlAtu| 
 ⅩⅧ yaH kazcid EtadgranthasthabhaviSyadvAkyAni zRNOti tasmA ahaM sAkSyamidaM dadAmi, kazcid yadyaparaM kimapyEtESu yOjayati tarhIzvarOgranthE'smin likhitAn daNPAn tasminnEva yOjayiSyati| 
 ⅩⅨ yadi ca kazcid EtadgranthasthabhaviSyadvAkyEbhyaH kimapyapaharati tarhIzvarO granthE 'smin likhitAt jIvanavRkSAt pavitranagarAcca tasyAMzamapahariSyati| 
 ⅩⅩ Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA| 
 ⅩⅪ asmAkaM prabhO ryIzukhrISTasyAnugrahaH sarvvESu yuSmAsu varttatAM|AmEn|