Ⅱ
 Ⅰ aparaṁ pūrvvakāle yathā lokānāṁ madhye mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhye'pi mithyāśikṣakā upasthāsyanti, te sveṣāṁ kretāraṁ prabhum anaṅgīkṛtya satvaraṁ vināśaṁ sveṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam āneṣyanti| 
 Ⅱ tato 'nekeṣu teṣāṁ vināśakamārgaṁ gateṣu tebhyaḥ satyamārgasya nindā sambhaviṣyati| 
 Ⅲ aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti| 
 Ⅳ īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| 
 Ⅴ purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanena majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nohaṁ rakṣitavān| 
 Ⅵ sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān; 
 Ⅶ kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ loṭaṁ rakṣitavān| 
 Ⅷ sa dhārmmiko janasteṣāṁ madhye nivasan svīyadṛṣṭiśrotragocarebhyasteṣām adharmmācārebhyaḥ svakīyadhārmmikamanasi dine dine taptavān| 
 Ⅸ prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān roddhuṁ pārayati, 
 Ⅹ viśeṣato ye 'medhyābhilāṣāt śārīrikasukham anugacchanti kartṛtvapadāni cāvajānanti tāneva (roddhuṁ pārayati|) te duḥsāhasinaḥ pragalbhāśca| 
 Ⅺ aparaṁ balagauravābhyāṁ śreṣṭhā divyadūtāḥ prabhoḥ sannidhau yeṣāṁ vaiparītyena nindāsūcakaṁ vicāraṁ na kurvvanti teṣām uccapadasthānāṁ nindanād ime na bhītāḥ| 
 Ⅻ kintu ye buddhihīnāḥ prakṛtā jantavo dharttavyatāyai vināśyatāyai ca jāyante tatsadṛśā ime yanna budhyante tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca| 
 ⅩⅢ te divā prakṛṣṭabhojanaṁ sukhaṁ manyante nijachalaiḥ sukhabhoginaḥ santo yuṣmābhiḥ sārddhaṁ bhojanaṁ kurvvantaḥ kalaṅkino doṣiṇaśca bhavanti| 
 ⅩⅣ teṣāṁ locanāni paradārākāṅkṣīṇi pāpe cāśrāntāni te cañcalāni manāṁsi mohayanti lobhe tatparamanasaḥ santi ca| 
 ⅩⅤ te śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyoraputrasya biliyamasya vipathena vrajanto bhrāntā abhavan| sa biliyamo 'pyadharmmāt prāpye pāritoṣike'prīyata, 
 ⅩⅥ kintu nijāparādhād bhartsanām alabhata yato vacanaśaktihīnaṁ vāhanaṁ mānuṣikagiram uccāryya bhaviṣyadvādina unmattatām abādhata| 
 ⅩⅦ ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti| 
 ⅩⅧ ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti| 
 ⅩⅨ tebhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yo yenaiva parājigye sa jātastasya kiṅkaraḥ| 
 ⅩⅩ trātuḥ prabho ryīśukhrīṣṭasya jñānena saṁsārasya malebhya uddhṛtā ye punasteṣu nimajjya parājīyante teṣāṁ prathamadaśātaḥ śeṣadaśā kutsitā bhavati| 
 ⅩⅪ teṣāṁ pakṣe dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ| 
 ⅩⅫ kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ||