Ⅵ
 Ⅰ he bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpe patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādṛkparīkṣāyāṁ na patatha tathā sāvadhānā bhavata| 
 Ⅱ yuṣmākam ekaiko janaḥ parasya bhāraṁ vahatvanena prakāreṇa khrīṣṭasya vidhiṁ pālayata| 
 Ⅲ yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyate tarhi tasyātmavañcanā jāyate| 
 Ⅳ ata ekaikena janena svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tena paraṁ nālokya kevalam ātmālokanāt tasya ślaghā sambhaviṣyati| 
 Ⅴ yata ekaikoे janaḥ svakīyaṁ bhāraṁ vakṣyati| 
 Ⅵ yo jano dharmmopadeśaṁ labhate sa upadeṣṭāraṁ svīyasarvvasampatte rbhāginaṁ karotu| 
 Ⅶ yuṣmākaṁ bhrānti rna bhavatu, īśvaro nopahasitavyaḥ, yena yad bījam upyate tena tajjātaṁ śasyaṁ karttiṣyate| 
 Ⅷ svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate| 
 Ⅸ satkarmmakaraṇe'smābhiraśrāntai rbhavitavyaṁ yato'klāntaustiṣṭhadbhirasmābhirupayuktasamaye tat phalāni lapsyante| 
 Ⅹ ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ| 
 Ⅺ he bhrātaraḥ, ahaṁ svahastena yuṣmān prati kiyadvṛhat patraṁ likhitavān tad yuṣmābhi rdṛśyatāṁ| 
 Ⅻ ye śārīrikaviṣaye sudṛśyā bhavitumicchanti te yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāgino na bhavanti kevalaṁ tadarthaṁ tvakchede yuṣmān pravarttayanti| 
 ⅩⅢ te tvakchedagrāhiṇo'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchedam icchanti| 
 ⅩⅣ kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu| 
 ⅩⅤ khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu navīnā sṛṣṭireva guṇayuktā| 
 ⅩⅥ aparaṁ yāvanto lokā etasmin mārge caranti teṣām īśvarīyasya kṛtsnasyesrāyelaśca śānti rdayālābhaśca bhūyāt| 
 ⅩⅦ itaḥ paraṁ ko'pi māṁ na kliśnātu yasmād ahaṁ svagātre prabho ryīśukhrīṣṭasya cihnāni dhāraye| 
 ⅩⅧ he bhrātaraḥ asmākaṁ prabho ryīśukhrīṣṭasya prasādo yuṣmākam ātmani stheyāt| tathāstu|