Ⅳ
 Ⅰ hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ| 
 Ⅱ īśvarīyō ya ātmā sa yuṣmābhiranēna paricīyatāṁ, yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā svīkriyatē sa īśvarīyaḥ| 
 Ⅲ kintu yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā nāṅgīkriyatē sa īśvarīyō nahi kintu khrīṣṭārērātmā, tēna cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cēdānīmapi jagati varttatē| 
 Ⅳ hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān| 
 Ⅴ tē saṁsārāt jātāstatō hētōḥ saṁsārād bhāṣantē saṁsāraśca tēṣāṁ vākyāni gr̥hlāti| 
 Ⅵ vayam īśvarāt jātāḥ, īśvaraṁ yō jānāti sō'smadvākyāni gr̥hlāti yaścēśvarāt jātō nahi sō'smadvākyāni na gr̥hlāti; anēna vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ| 
 Ⅶ hē priyatamāḥ, vayaṁ parasparaṁ prēma karavāma, yataḥ prēma īśvarāt jāyatē, aparaṁ yaḥ kaścit prēma karōti sa īśvarāt jāta īśvaraṁ vētti ca| 
 Ⅷ yaḥ prēma na karōti sa īśvaraṁ na jānāti yata īśvaraḥ prēmasvarūpaḥ| 
 Ⅸ asmāsvīśvarasya prēmaitēna prākāśata yat svaputrēṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ prēṣitavān| 
 Ⅹ vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē| 
 Ⅺ hē priyatamāḥ, asmāsu yadīśvarēṇaitādr̥śaṁ prēma kr̥taṁ tarhi parasparaṁ prēma karttum asmākamapyucitaṁ| 
 Ⅻ īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē| 
 ⅩⅢ asmabhyaṁ tēna svakīyātmanōṁ'śō datta ityanēna vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ| 
 ⅩⅣ pitā jagatrātāraṁ putraṁ prēṣitavān ētad vayaṁ dr̥ṣṭvā pramāṇayāmaḥ| 
 ⅩⅤ yīśurīśvarasya putra ētad yēnāṅgīkriyatē tasmin īśvarastiṣṭhati sa cēśvarē tiṣṭhati| 
 ⅩⅥ asmāsvīśvarasya yat prēma varttatē tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ prēmasvarūpaḥ prēmnī yastiṣṭhati sa īśvarē tiṣṭhati tasmiṁścēśvarastiṣṭhati| 
 ⅩⅦ sa yādr̥śō 'sti vayamapyētasmin jagati tādr̥śā bhavāma ētasmād vicāradinē 'smābhi ryā pratibhā labhyatē sāsmatsambandhīyasya prēmnaḥ siddhiḥ| 
 ⅩⅧ prēmni bhīti rna varttatē kintu siddhaṁ prēma bhītiṁ nirākarōti yatō bhītiḥ sayātanāsti bhītō mānavaḥ prēmni siddhō na jātaḥ| 
 ⅩⅨ asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē| 
 ⅩⅩ īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt? 
 ⅩⅪ ata īśvarē yaḥ prīyatē sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|