Ⅴ
 Ⅰ hē bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayōjanaṁ, 
 Ⅱ yatō rātrau yādr̥k taskarastādr̥k prabhō rdinam upasthāsyatīti yūyaṁ svayamēva samyag jānītha| 
 Ⅲ śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavēdanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhārō na lapsyatē| 
 Ⅳ kintu hē bhrātaraḥ, yūyam andhakārēṇāvr̥tā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati| 
 Ⅴ sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ| 
 Ⅵ atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ| 
 Ⅶ yē nidrānti tē niśāyāmēva nidrānti tē ca mattā bhavanti tē rajanyāmēva mattā bhavanti| 
 Ⅷ kintu vayaṁ divasasya vaṁśā bhavāmaḥ; atō 'smābhi rvakṣasi pratyayaprēmarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacētanai rbhavitavyaṁ| 
 Ⅸ yata īśvarō'smān krōdhē na niyujyāsmākaṁ prabhunā yīśukhrīṣṭēna paritrāṇasyādhikārē niyuुktavān, 
 Ⅹ jāgratō nidrāgatā vā vayaṁ yat tēna prabhunā saha jīvāmastadarthaṁ sō'smākaṁ kr̥tē prāṇān tyaktavān| 
 Ⅺ ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca| 
 Ⅻ hē bhrātaraḥ, yuṣmākaṁ madhyē yē janāḥ pariśramaṁ kurvvanti prabhō rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ| 
 ⅩⅢ svakarmmahētunā ca prēmnā tān atīvādr̥yadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirōdhā bhavata| 
 ⅩⅣ hē bhrātaraḥ, yuṣmān vinayāmahē yūyam avihitācāriṇō lōkān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavō bhavata ca| 
 ⅩⅤ aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kēnāpi yanna kriyēta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇō bhavata| 
 ⅩⅥ sarvvadānandata| 
 ⅩⅦ nirantaraṁ prārthanāṁ kurudhvaṁ| 
 ⅩⅧ sarvvaviṣayē kr̥tajñatāṁ svīkurudhvaṁ yata ētadēva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ| 
 ⅩⅨ pavitram ātmānaṁ na nirvvāpayata| 
 ⅩⅩ īśvarīyādēśaṁ nāvajānīta| 
 ⅩⅪ sarvvāṇi parīkṣya yad bhadraṁ tadēva dhārayata| 
 ⅩⅫ yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata| 
 ⅩⅩⅢ śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ| 
 ⅩⅩⅣ yō yuṣmān āhvayati sa viśvasanīyō'taḥ sa tat sādhayiṣyati| 
 ⅩⅩⅤ hē bhrātaraḥ, asmākaṁ kr̥tē prārthanāṁ kurudhvaṁ| 
 ⅩⅩⅥ pavitracumbanēna sarvvān bhrātr̥n prati satkurudhvaṁ| 
 ⅩⅩⅦ patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi| 
 ⅩⅩⅧ asmākaṁ prabhō ryīśukhrīṣṭasyānugratē yuṣmāsu bhūyāt| āmēn|