ⅩⅢ
 Ⅰ aparañca tasmin dinē yīśuḥ sadmanō gatvā saritpatē rōdhasi samupavivēśa| 
 Ⅱ tatra tatsannidhau bahujanānāṁ nivahōpasthitēḥ sa taraṇimāruhya samupāviśat, tēna mānavā rōdhasi sthitavantaḥ| 
 Ⅲ tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma, 
 Ⅳ tasya vapanakālē katipayabījēṣu mārgapārśvē patitēṣu vihagāstāni bhakṣitavantaḥ| 
 Ⅴ aparaṁ katipayabījēṣu stōkamr̥dyuktapāṣāṇē patitēṣu mr̥dalpatvāt tatkṣaṇāt tānyaṅkuritāni, 
 Ⅵ kintu ravāvuditē dagdhāni tēṣāṁ mūlāpraviṣṭatvāt śuṣkatāṁ gatāni ca| 
 Ⅶ aparaṁ katipayabījēṣu kaṇṭakānāṁ madhyē patitēṣu kaṇṭakānyēdhitvā tāni jagrasuḥ| 
 Ⅷ aparañca katipayabījāni urvvarāyāṁ patitāni; tēṣāṁ madhyē kānicit śataguṇāni kānicit ṣaṣṭiguṇāni kānicit triṁśaguṁṇāni phalāni phalitavanti| 
 Ⅸ śrōtuṁ yasya śrutī āsātē sa śr̥ṇuyāt| 
 Ⅹ anantaraṁ śiṣyairāgatya sō'pr̥cchyata, bhavatā tēbhyaḥ kutō dr̥ṣṭāntakathā kathyatē? 
 Ⅺ tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi| 
 Ⅻ yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē| 
 ⅩⅢ tē paśyantōpi na paśyanti, śr̥ṇvantōpi na śr̥ṇvanti, budhyamānā api na budhyantē ca, tasmāt tēbhyō dr̥ṣṭāntakathā kathyatē| 
 ⅩⅣ yathā karṇaiḥ śrōṣyatha yūyaṁ vai kintu yūyaṁ na bhōtsyatha| nētrairdrakṣyatha yūyañca parijñātuṁ na śakṣyatha| tē mānuṣā yathā naiva paripaśyanti lōcanaiḥ| karṇai ryathā na śr̥ṇvanti na budhyantē ca mānasaiḥ| vyāvarttitēṣu cittēṣu kālē kutrāpi tairjanaiḥ| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ kriyantē sthūlabuddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ| 
 ⅩⅤ yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti| 
 ⅩⅥ kintu yuṣmākaṁ nayanāni dhanyāni, yasmāt tāni vīkṣantē; dhanyāśca yuṣmākaṁ śabdagrahāḥ, yasmāt tairākarṇyatē| 
 ⅩⅦ mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyatē, tad bahavō bhaviṣyadvādinō dhārmmikāśca mānavā didr̥kṣantōpi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śr̥ṇutha, tat tē śuśrūṣamāṇā api śrōtuṁ nālabhanta| 
 ⅩⅧ kr̥ṣīvalīyadr̥ṣṭāntasyārthaṁ śr̥ṇuta| 
 ⅩⅨ mārgapārśvē bījānyuptāni tasyārtha ēṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyatē, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati| 
 ⅩⅩ aparaṁ pāṣāṇasthalē bījānyuptāni tasyārtha ēṣaḥ; kaścit kathāṁ śrutvaiva harṣacittēna gr̥hlāti, 
 ⅩⅪ kintu tasya manasi mūlāpraviṣṭatvāt sa kiñcitkālamātraṁ sthirastiṣṭhati; paścāta tatkathākāraṇāt kōpi klēstāḍanā vā cēt jāyatē, tarhi sa tatkṣaṇād vighnamēti| 
 ⅩⅫ aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati| 
 ⅩⅩⅢ aparam urvvarāyāṁ bījānyuptāni tadartha ēṣaḥ; yē tāṁ kathāṁ śrutvā vudhyantē, tē phalitāḥ santaḥ kēcit śataguṇāni kēcita ṣaṣṭiguṇāni kēcicca triṁśadguṇāni phalāni janayanti| 
 ⅩⅩⅣ anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta| 
 ⅩⅩⅤ kintu kṣaṇadāyāṁ sakalalōkēṣu suptēṣu tasya ripurāgatya tēṣāṁ gōdhūmabījānāṁ madhyē vanyayavamabījānyuptvā vavrāja| 
 ⅩⅩⅥ tatō yadā bījēbhyō'ṅkarā jāyamānāḥ kaṇiśāni ghr̥tavantaḥ; tadā vanyayavasānyapi dr̥śyamānānyabhavan| 
 ⅩⅩⅦ tatō gr̥hasthasya dāsēyā āgamya tasmai kathayāñcakruḥ, hē mahēccha, bhavatā kiṁ kṣētrē bhadrabījāni naupyanta? tathātvē vanyayavasāni kr̥ta āyan? 
 ⅩⅩⅧ tadānīṁ tēna tē pratigaditāḥ, kēnacit ripuṇā karmmadamakāri| dāsēyāḥ kathayāmāsuḥ, vayaṁ gatvā tānyutpāyya kṣipāmō bhavataḥ kīdr̥śīcchā jāyatē? 
 ⅩⅩⅨ tēnāvādi, nahi, śaṅkē'haṁ vanyayavasōtpāṭanakālē yuṣmābhistaiḥ sākaṁ gōdhūmā apyutpāṭiṣyantē| 
 ⅩⅩⅩ ataḥ śsyakarttanakālaṁ yāvad ubhayānyapi saha varddhantāṁ, paścāt karttanakālē karttakān vakṣyāmi, yūyamādau vanyayavasāni saṁgr̥hya dāhayituṁ vīṭikā badvvā sthāpayata; kintu sarvvē gōdhūmā yuṣmābhi rbhāṇḍāgāraṁ nītvā sthāpyantām| 
 ⅩⅩⅪ anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmutthāpya tēbhyaḥ kathitavān kaścinmanujaḥ sarṣapabījamēkaṁ nītvā svakṣētra uvāpa| 
 ⅩⅩⅫ sarṣapabījaṁ sarvvasmād bījāt kṣudramapi sadaṅkuritaṁ sarvvasmāt śākāt br̥had bhavati; sa tādr̥śastaru rbhavati, yasya śākhāsu nabhasaḥ khagā āgatya nivasanti; svargīyarājyaṁ tādr̥śasya sarṣapaikasya samam| 
 ⅩⅩⅩⅢ punarapi sa upamākathāmēkāṁ tēbhyaḥ kathayāñcakāra; kācana yōṣit yat kiṇvamādāya drōṇatrayamitagōdhūmacūrṇānāṁ madhyē sarvvēṣāṁ miśrībhavanaparyyantaṁ samācchādya nidhattavatī, tatkiṇvamiva svargarājyaṁ| 
 ⅩⅩⅩⅣ itthaṁ yīśu rmanujanivahānāṁ sannidhāvupamākathābhirētānyākhyānāni kathitavān upamāṁ vinā tēbhyaḥ kimapi kathāṁ nākathayat| 
 ⅩⅩⅩⅤ ētēna dr̥ṣṭāntīyēna vākyēna vyādāya vadanaṁ nijaṁ| ahaṁ prakāśayiṣyāmi guptavākyaṁ purābhavaṁ| yadētadvacanaṁ bhaviṣyadvādinā prōktamāsīt, tat siddhamabhavat| 
 ⅩⅩⅩⅥ sarvvān manujān visr̥jya yīśau gr̥haṁ praviṣṭē tacchiṣyā āgatya yīśavē kathitavantaḥ, kṣētrasya vanyayavasīyadr̥ṣṭāntakathām bhavāna asmān spaṣṭīkr̥tya vadatu| 
 ⅩⅩⅩⅦ tataḥ sa pratyuvāca, yēna bhadrabījānyupyantē sa manujaputraḥ, 
 ⅩⅩⅩⅧ kṣētraṁ jagat, bhadrabījānī rājyasya santānāḥ, 
 ⅩⅩⅩⅨ vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ| 
 ⅩⅬ yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati; 
 ⅩⅬⅠ arthāt manujasutaḥ svāṁyadūtān prēṣayiṣyati, tēna tē ca tasya rājyāt sarvvān vighnakāriṇō'dhārmmikalōkāṁśca saṁgr̥hya 
 ⅩⅬⅡ yatra rōdanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍē nikṣēpsyanti| 
 ⅩⅬⅢ tadānīṁ dhārmmikalōkāḥ svēṣāṁ pitū rājyē bhāskara̮iva tējasvinō bhaviṣyanti| śrōtuṁ yasya śrutī āsātē, ma śr̥ṇuyāt| 
 ⅩⅬⅣ aparañca kṣētramadhyē nidhiṁ paśyan yō gōpayati, tataḥ paraṁ sānandō gatvā svīyasarvvasvaṁ vikrīya ttakṣētraṁ krīṇāti, sa iva svargarājyaṁ| 
 ⅩⅬⅤ anyañca yō vaṇik uttamāṁ muktāṁ gavēṣayan 
 ⅩⅬⅥ mahārghāṁ muktāṁ vilōkya nijasarvvasvaṁ vikrīya tāṁ krīṇāti, sa iva svargarājyaṁ| 
 ⅩⅬⅦ punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ| 
 ⅩⅬⅧ tasmin ānāyē pūrṇē janā yathā rōdhasyuttōlya samupaviśya praśastamīnān saṁgrahya bhājanēṣu nidadhatē, kutsitān nikṣipanti; 
 ⅩⅬⅨ tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti, 
 Ⅼ tatra rōdanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ| 
 ⅬⅠ yīśunā tē pr̥ṣṭā yuṣmābhiḥ kimētānyākhyānānyabudhyanta? tadā tē pratyavadan, satyaṁ prabhō| 
 ⅬⅡ tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yō gr̥hasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadēṣṭāraḥ| 
 ⅬⅢ anantaraṁ yīśurētāḥ sarvvā dr̥ṣṭāntakathāḥ samāpya tasmāt sthānāt pratasthē| aparaṁ svadēśamāgatya janān bhajanabhavana upadiṣṭavān; 
 ⅬⅣ tē vismayaṁ gatvā kathitavanta ētasyaitādr̥śaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata? 
 ⅬⅤ kimayaṁ sūtradhārasya putrō nahi? ētasya mātu rnāma ca kiṁ mariyam nahi? yākub-yūṣaph-śimōn-yihūdāśca kimētasya bhrātarō nahi? 
 ⅬⅥ ētasya bhaginyaśca kimasmākaṁ madhyē na santi? tarhi kasmādayamētāni labdhavān? itthaṁ sa tēṣāṁ vighnarūpō babhūva; 
 ⅬⅦ tatō yīśunā nigaditaṁ svadēśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyō bhavatī| 
 ⅬⅧ tēṣāmaviśvāsahētōḥ sa tatra sthānē bahvāścaryyakarmmāṇi na kr̥tavān|