Ⅶ
 Ⅰ anantaraṁ catvārō divyadūtā mayā dr̥ṣṭāḥ, tē pr̥thivyāścaturṣu kōṇēṣu tiṣṭhanataḥ pr̥thivyāṁ samudrē vr̥kṣēṣu ca vāyu ryathā na vahēt tathā pr̥thivyāścaturō vāyūn dhārayanti| 
 Ⅱ anantaraṁ sūryyōdayasthānād udyan apara ēkō dūtō mayā dr̥ṣṭaḥ sō'marēśvarasya mudrāṁ dhārayati, yēṣu cartuṣu dūtēṣu pr̥thivīsamudrayō rhiṁsanasya bhārō dattastān sa uccairidaṁ avadat| 
 Ⅲ īśvarasya dāsā yāvad asmābhi rbhālēṣu mudrayāṅkitā na bhaviṣyanti tāvat pr̥thivī samudrō taravaśca yuṣmābhi rna hiṁsyantāṁ| 
 Ⅳ tataḥ paraṁ mudrāṅkitalōkānāṁ saṁkhyā mayāśrāvi| isrāyēlaḥ sarvvavaṁśāीyāścatuścatvāriṁśatsahasrādhikalakṣalōkā mudrayāṅkitā abhavan, 
 Ⅴ arthatō yihūdāvaṁśē dvādaśasahasrāṇi rūbēṇavaṁśē dvādaśasahasrāṇi gādavaṁśē dvādaśasahasrāṇi, 
 Ⅵ āśēravaṁśē dvādaśasahasrāṇi naptālivaṁśē dvādaśasahasrāṇi minaśivaṁśē dvādaśasahasrāṇi, 
 Ⅶ śimiyōnavaṁśē dvādaśasahasrāṇi lēvivaṁśē dvādaśasahasrāṇi iṣākharavaṁśē dvādaśasahasrāṇi, 
 Ⅷ sibūlūnavaṁśē dvādaśasahasrāṇi yūṣaphavaṁśē dvādaśasahasrāṇi binyāmīnavaṁśē ca dvādaśasahasrāṇi lōkā mudrāṅkitāḥ| 
 Ⅸ tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadēśīyānāṁ sarvvabhāṣāvādināñca mahālōkāraṇyaṁ mayā dr̥ṣṭaṁ, tān gaṇayituṁ kēnāpi na śakyaṁ, tē ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavr̥ntāni vahantaḥ siṁhāsanasya mēṣaśāvakasya cāntikē tiṣṭhanti, 
 Ⅹ uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanōpaviṣṭasya paramēśasya naḥ stavaḥ|stavaśca mēṣavatsasya sambhūyāt trāṇakāraṇāt| 
 Ⅺ tataḥ sarvvē dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntikē nyūbjībhūyēśvaraṁ praṇamya vadanti, 
 Ⅻ tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti| 
 ⅩⅢ tataḥ paraṁ tēṣāṁ prācīnānām ēkō janō māṁ sambhāṣya jagāda śubhraparicchadaparihitā imē kē? kutō vāgatāḥ? 
 ⅩⅣ tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca| 
 ⅩⅤ tatkāraṇāt ta īśvarasya siṁhāsanasyāntikē tiṣṭhantō divārātraṁ tasya mandirē taṁ sēvantē siṁhāsanōpaviṣṭō janaśca tān adhisthāsyati| 
 ⅩⅥ tēṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kōpyuttāpō vā tēṣu na nipatiṣyati, 
 ⅩⅦ yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|