mArkalikhitaH susaMvAdaH  
 Ⅰ
 Ⅰ Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH| 
 Ⅱ bhaviSyadvAdinAM granthESu lipiritthamAstE, pazya svakIyadUtantu tavAgrE prESayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati| 
 Ⅲ "paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaM vadataH kasyacidravaH|| 
 Ⅳ saEva yOhan prAntarE majjitavAn tathA pApamArjananimittaM manOvyAvarttakamajjanasya kathAnjca pracAritavAn| 
 Ⅴ tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH| 
 Ⅵ asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan| 
 Ⅶ sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati| 
 Ⅷ ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati| 
 Ⅸ aparanjca tasminnEva kAlE gAlIlpradEzasya nAsaradgrAmAd yIzurAgatya yOhanA yarddananadyAM majjitO'bhUt| 
 Ⅹ sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn| 
 Ⅺ tvaM mama priyaH putrastvayyEva mamamahAsantOSa iyamAkAzIyA vANI babhUva| 
 Ⅻ tasmin kAlE AtmA taM prAntaramadhyaM ninAya| 
 ⅩⅢ atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE| 
 ⅩⅣ anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa, 
 ⅩⅤ kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtO ryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita| 
 ⅩⅥ tadanantaraM sa gAlIlIyasamudrasya tIrE gacchan zimOn tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhyE jAlaM prakSipantau dRSTvA tAvavadat, 
 ⅩⅦ yuvAM mama pazcAdAgacchataM, yuvAmahaM manuSyadhAriNau kariSyAmi| 
 ⅩⅧ tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH| 
 ⅩⅨ tataH paraM tatsthAnAt kinjcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat| 
 ⅩⅩ tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH| 
 ⅩⅪ tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza| 
 ⅩⅫ tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza| 
 ⅩⅩⅢ aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE 
 ⅩⅩⅣ bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi| 
 ⅩⅩⅤ tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca| 
 ⅩⅩⅥ tataH sO'pavitrabhUtastaM sampIPya atyucaizcItkRtya nirjagAma| 
 ⅩⅩⅦ tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti| 
 ⅩⅩⅧ tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt| 
 ⅩⅩⅨ aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH| 
 ⅩⅩⅩ tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH| 
 ⅩⅩⅪ tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE| 
 ⅩⅩⅫ athAstaM gatE ravau sandhyAkAlE sati lOkAstatsamIpaM sarvvAn rOgiNO bhUtadhRtAMzca samAninyuH| 
 ⅩⅩⅩⅢ sarvvE nAgarikA lOkA dvAri saMmilitAzca| 
 ⅩⅩⅩⅣ tataH sa nAnAvidharOgiNO bahUn manujAnarOgiNazcakAra tathA bahUn bhUtAn tyAjayAnjcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSEdha ca yatOhEtOstE tamajAnan| 
 ⅩⅩⅩⅤ aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE| 
 ⅩⅩⅩⅥ anantaraM zimOn tatsagginazca tasya pazcAd gatavantaH| 
 ⅩⅩⅩⅦ taduddEzaM prApya tamavadan sarvvE lOkAstvAM mRgayantE| 
 ⅩⅩⅩⅧ tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam| 
 ⅩⅩⅩⅨ atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca| 
 ⅩⅬ anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti| 
 ⅩⅬⅠ tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa 
 ⅩⅬⅡ mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAH kathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat| 
 ⅩⅬⅢ tadA sa taM visRjan gAPhamAdizya jagAda 
 ⅩⅬⅣ sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca| 
 ⅩⅬⅤ kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|