Ⅴ
 Ⅰ atO yUyaM priyabAlakA ivEzvarasyAnukAriNO bhavata, 
 Ⅱ khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn| 
 Ⅲ kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM| 
 Ⅳ aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu| 
 Ⅴ vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM| 
 Ⅵ anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE| 
 Ⅶ tasmAd yUyaM taiH sahabhAginO na bhavata| 
 Ⅷ pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata| 
 Ⅸ dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE| 
 Ⅹ prabhavE yad rOcatE tat parIkSadhvaM| 
 Ⅺ yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAM dOSitvaM prakAzayata| 
 Ⅻ yatastE lOkA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM| 
 ⅩⅢ yatO dIptyA yad yat prakAzyatE tat tayA cakAsyatE yacca cakAsti tad dIptisvarUpaM bhavati| 
 ⅩⅣ EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|" 
 ⅩⅤ ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata| 
 ⅩⅥ samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH| 
 ⅩⅦ tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata| 
 ⅩⅧ sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM| 
 ⅩⅨ aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca| 
 ⅩⅩ sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata| 
 ⅩⅪ yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata| 
 ⅩⅫ hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminO vazaggatA bhavata| 
 ⅩⅩⅢ yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA| 
 ⅩⅩⅣ ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA| 
 ⅩⅩⅤ aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM| 
 ⅩⅩⅥ sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum 
 ⅩⅩⅦ aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn| 
 ⅩⅩⅧ tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE| 
 ⅩⅩⅨ kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAM vibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti, 
 ⅩⅩⅩ yatO vayaM tasya zarIrasyAggAni mAMsAsthIni ca bhavAmaH| 
 ⅩⅩⅪ EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH| 
 ⅩⅩⅫ EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE| 
 ⅩⅩⅩⅢ ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|