1 thiṣalanīkinaḥ patraṁ  
 Ⅰ
 Ⅰ paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ| 
 Ⅱ vayaṁ sarvvēṣāṁ yuṣmākaṁ kr̥tē īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamayē yuṣmākaṁ nāmōccārayāmaḥ, 
 Ⅲ asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē 
 Ⅳ tat sarvvaṁ nirantaraṁ smarāmaśca| hē piyabhrātaraḥ, yūyam īśvarēṇābhirucitā lōkā iti vayaṁ jānīmaḥ| 
 Ⅴ yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē| 
 Ⅵ yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata| 
 Ⅶ tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ| 
 Ⅷ yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ| 
 Ⅸ yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ 
 Ⅹ mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|