3 yōhanaḥ patraṁ  
 Ⅰ
 Ⅰ prācīnō 'haṁ satyamatād yasmin prīyē taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi| 
 Ⅱ hē priya, tavātmā yādr̥k śubhānvitastādr̥k sarvvaviṣayē tava śubhaṁ svāsthyañca bhūyāt| 
 Ⅲ bhrātr̥bhirāgatya tava satyamatasyārthatastvaṁ kīdr̥k satyamatamācarasyētasya sākṣyē dattē mama mahānandō jātaḥ| 
 Ⅳ mama santānāḥ satyamatamācarantītivārttātō mama ya ānandō jāyatē tatō mahattarō nāsti| 
 Ⅴ hē priya, bhrātr̥n prati viśēṣatastān vidēśinō bhr̥ाtr̥n prati tvayā yadyat kr̥taṁ tat sarvvaṁ viśvāsinō yōgyaṁ| 
 Ⅵ tē ca samitēḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayōgyarūpēṇa tān prasthāpayatā tvayā satkarmma kāriṣyatē| 
 Ⅶ yatastē tasya nāmnā yātrāṁ vidhāya bhinnajātīyēbhyaḥ kimapi na gr̥hītavantaḥ| 
 Ⅷ tasmād vayaṁ yat satyamatasya sahāyā bhavēma tadarthamētādr̥śā lōkā asmābhiranugrahītavyāḥ| 
 Ⅸ samitiṁ pratyahaṁ patraṁ likhitavān kintu tēṣāṁ madhyē yō diyatriphiḥ pradhānāyatē sō 'smān na gr̥hlāti| 
 Ⅹ atō 'haṁ yadōpasthāsyāmi tadā tēna yadyat kriyatē tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tēnāpi tr̥ptiṁ na gatvā svayamapi bhrātr̥n nānugr̥hlāti yē cānugrahītumicchanti tān samititō 'pi bahiṣkarōti| 
 Ⅺ hē priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yō duṣkarmmācārī sa īśvaraṁ na dr̥ṣṭavān| 
 Ⅻ dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha| 
 ⅩⅢ tvāṁ prati mayā bahūni lēkhitavyāni kintu masīlēkhanībhyāṁ lēkhituṁ nēcchāmi| 
 ⅩⅣ acirēṇa tvāṁ drakṣyāmīti mama pratyāśāstē tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahē| 
 ⅩⅤ tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyēkaikasya nāma prōcya mitrēbhyō namaskuru| iti|