Ⅵ
 Ⅰ वयं मृतिजनककर्म्मभ्यो मनःपरावर्त्तनम् ईश्वरे विश्वासो मज्जनशिक्षणं हस्तार्पणं मृतलोकानाम् उत्थानम् 
 Ⅱ अनन्तकालस्थायिविचाराज् ना चैतैः पुनर्भित्तिमूलं न स्थापयन्तः ख्रीष्टविषयकं प्रथमोपदेशं पश्चात्कृत्य सिद्धिं यावद् अग्रसरा भवाम। 
 Ⅲ ईश्वरस्यानुमत्या च तद् अस्माभिः कारिष्यते। 
 Ⅳ य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता 
 Ⅴ ईश्वरस्य सुवाक्यं भाविकालस्य शक्ति न्चास्वदितवन्तश्च ते भ्रष्ट्वा यदि 
 Ⅵ स्वमनोभिरीश्वरस्य पुत्रं पुनः क्रुशे घ्नन्ति लज्जास्पदं कुर्व्वते च तर्हि मनःपरावर्त्तनाय पुनस्तान् नवीनीकर्त्तुं कोऽपि न शक्नोति। 
 Ⅶ यतो या भूमिः स्वोपरि भूयः पतितं वृष्टिं पिवती तत्फलाधिकारिणां निमित्तम् इष्टानि शाकादीन्युत्पादयति सा ईश्वराद् आशिषं प्राप्ता। 
 Ⅷ किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति। 
 Ⅸ हे प्रियतमाः, यद्यपि वयम् एतादृशं वाक्यं भाषामहे तथापि यूयं तत उत्कृष्टाः परित्राणपथस्य पथिकाश्चाध्व इति विश्वसामः। 
 Ⅹ यतो युष्माभिः पवित्रलोकानां य उपकारो .अकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रम न्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति। 
 Ⅺ अपरं युष्माकम् एकैको जनो यत् प्रत्याशापूरणार्थं शेषं यावत् तमेव यत्नं प्रकाशयेदित्यहम् इच्छामि। 
 Ⅻ अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज् नानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत। 
 ⅩⅢ ईश्वरो यदा इब्राहीमे प्रत्यजानात् तदा श्रेष्ठस्य कस्याप्यपरस्य नाम्ना शपथं कर्त्तुं नाशक्नोत्, अतो हेतोः स्वनाम्ना शपथं कृत्वा तेनोक्तं यथा, 
 ⅩⅣ "सत्यम् अहं त्वाम् आशिषं गदिष्यामि तवान्वयं वर्द्धयिष्यामि च|" 
 ⅩⅤ अनेन प्रकारेण स सहिष्णुतां विधाय तस्याः प्रत्याशायाः फलं लब्धवान्। 
 ⅩⅥ अथ मानवाः श्रेष्ठस्य कस्यचित् नाम्ना शपन्ते, शपथश्च प्रमाणार्थं तेषां सर्व्वविवादान्तको भवति। 
 ⅩⅦ इत्यस्मिन् ईश्वरः प्रतिज् नायाः फलाधिकारिणः स्वीयमन्त्रणाया अमोघतां बाहुल्यतो दर्शयितुमिच्छन् शपथेन स्वप्रतिज् नां स्थिरीकृतवान्। 
 ⅩⅧ अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते। 
 ⅩⅨ सा प्रत्याशास्माकं मनोनौकाया अचलो ल ण्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा। 
 ⅩⅩ तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्।