ⅩⅢ
 Ⅰ martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi| 
 Ⅱ aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi| 
 Ⅲ aparaM yadyaham annadAnEna sarvvasvaM tyajEyaM dAhanAya svazarIraM samarpayEyanjca kintu yadi prEmahInO bhavEyaM tarhi tatsarvvaM madarthaM niSphalaM bhavati| 
 Ⅳ prEma cirasahiSNu hitaiSi ca, prEma nirdvESam azaThaM nirgarvvanjca| 
 Ⅴ aparaM tat kutsitaM nAcarati, AtmacESTAM na kurutE sahasA na krudhyati parAniSTaM na cintayati, 
 Ⅵ adharmmE na tuSyati satya Eva santuSyati| 
 Ⅶ tat sarvvaM titikSatE sarvvatra vizvasiti sarvvatra bhadraM pratIkSatE sarvvaM sahatE ca| 
 Ⅷ prEmnO lOpaH kadApi na bhaviSyati, IzvarIyAdEzakathanaM lOpsyatE parabhASAbhASaNaM nivarttiSyatE jnjAnamapi lOpaM yAsyati| 
 Ⅸ yatO'smAkaM jnjAnaM khaNPamAtram IzvarIyAdEzakathanamapi khaNPamAtraM| 
 Ⅹ kintvasmAsu siddhatAM gatESu tAni khaNPamAtrANi lOpaM yAsyantE| 
 Ⅺ bAlyakAlE'haM bAla ivAbhASE bAla ivAcintayanjca kintu yauvanE jAtE tatsarvvaM bAlyAcaraNaM parityaktavAn| 
 Ⅻ idAnIm abhramadhyEnAspaSTaM darzanam asmAbhi rlabhyatE kintu tadA sAkSAt darzanaM lapsyatE| adhunA mama jnjAnam alpiSThaM kintu tadAhaM yathAvagamyastathaivAvagatO bhaviSyAmi| 
 ⅩⅢ idAnIM pratyayaH pratyAzA prEma ca trINyEtAni tiSThanti tESAM madhyE ca prEma zrESThaM|