Ⅱ
 Ⅰ mama prathama AdEzO'yaM, prArthanAvinayanivEdanadhanyavAdAH karttavyAH, 
 Ⅱ sarvvESAM mAnavAnAM kRtE vizESatO vayaM yat zAntatvEna nirvvirOdhatvEna cEzcarabhaktiM vinItatvanjcAcarantaH kAlaM yApayAmastadarthaM nRpatInAm uccapadasthAnAnjca kRtE tE karttavyAH| 
 Ⅲ yatO'smAkaM tArakasyEzvarasya sAkSAt tadEvOttamaM grAhyanjca bhavati, 
 Ⅳ sa sarvvESAM mAnavAnAM paritrANaM satyajnjAnaprAptinjcEcchati| 
 Ⅴ yata EkO'dvitIya IzvarO vidyatE kinjcEzvarE mAnavESu caikO 'dvitIyO madhyasthaH 
 Ⅵ sa narAvatAraH khrISTO yIzu rvidyatE yaH sarvvESAM muktE rmUlyam AtmadAnaM kRtavAn| EtEna yEna pramANEnOpayuktE samayE prakAzitavyaM, 
 Ⅶ tadghOSayitA dUtO vizvAsE satyadharmmE ca bhinnajAtIyAnAm upadEzakazcAhaM nyayUjyE, EtadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi| 
 Ⅷ atO mamAbhimatamidaM puruSaiH krOdhasandEhau vinA pavitrakarAn uttOlya sarvvasmin sthAnE prArthanA kriyatAM| 
 Ⅸ tadvat nAryyO'pi salajjAH saMyatamanasazca satyO yOgyamAcchAdanaM paridadhatu kinjca kEzasaMskAraiH kaNakamuktAbhi rmahArghyaparicchadaizcAtmabhUSaNaM na kurvvatyaH 
 Ⅹ svIkRtEzvarabhaktInAM yOSitAM yOgyaiH satyarmmabhiH svabhUSaNaM kurvvatAM| 
 Ⅺ nArI sampUrNavinItatvEna nirvirOdhaM zikSatAM| 
 Ⅻ nAryyAH zikSAdAnaM puruSAyAjnjAdAnaM vAhaM nAnujAnAmi tayA nirvvirOेdhatvam AcaritavyaM| 
 ⅩⅢ yataH prathamam AdamastataH paraM havAyAH sRSTi rbabhUva| 
 ⅩⅣ kinjcAdam bhrAntiyuktO nAbhavat yOSidEva bhrAntiyuktA bhUtvAtyAcAriNI babhUva| 
 ⅩⅤ tathApi nArIgaNO yadi vizvAsE prEmni pavitratAyAM saMyatamanasi ca tiSThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|