Ⅷ
 Ⅰ hE bhrAtaraH, mAkidaniyAdEzasthAsu samitiSu prakAzitO ya IzvarasyAnugrahastamahaM yuSmAn jnjApayAmi| 
 Ⅱ vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM| 
 Ⅲ tE svEcchayA yathAzakti kinjcAtizakti dAna udyuktA abhavan iti mayA pramANIkriyatE| 
 Ⅳ vayanjca yat pavitralOkEbhyastESAM dAnam upakArArthakam aMzananjca gRhlAmastad bahununayEnAsmAn prArthitavantaH| 
 Ⅴ vayaM yAdRk pratyaiQkSAmahi tAdRg akRtvA tE'grE prabhavE tataH param IzvarasyEcchayAsmabhyamapi svAn nyavEdayan| 
 Ⅵ atO hEtOstvaM yathArabdhavAn tathaiva karinthinAM madhyE'pi tad dAnagrahaNaM sAdhayEti yuSmAn adhi vayaM tItaM prArthayAmahi| 
 Ⅶ atO vizvAsO vAkpaTutA jnjAnaM sarvvOtsAhO 'smAsu prEma caitai rguNai ryUyaM yathAparAn atizEdhvE tathaivaitEna guNEnApyatizEdhvaM| 
 Ⅷ Etad aham AjnjayA kathayAmIti nahi kintvanyESAm utsAhakAraNAd yuSmAkamapi prEmnaH sAralyaM parIkSitumicchatA mayaitat kathyatE| 
 Ⅸ yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat| 
 Ⅹ Etasmin ahaM yuSmAn svavicAraM jnjApayAmi| gataM saMvatsaram Arabhya yUyaM kEvalaM karmma karttaM tannahi kintvicchukatAM prakAzayitumapyupAkrAbhyadhvaM tatO hEtO ryuSmatkRtE mama mantraNA bhadrA| 
 Ⅺ atO 'dhunA tatkarmmasAdhanaM yuSmAbhiH kriyatAM tEna yadvad icchukatAyAm utsAhastadvad Ekaikasya sampadanusArENa karmmasAdhanam api janiSyatE| 
 Ⅻ yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva| 
 ⅩⅢ yata itarESAM virAmENa yuSmAkanjca klEzEna bhavitavyaM tannahi kintu samatayaiva| 
 ⅩⅣ varttamAnasamayE yuSmAkaM dhanAdhikyEna tESAM dhananyUnatA pUrayitavyA tasmAt tESAmapyAdhikyEna yuSmAkaM nyUnatA pUrayiSyatE tEna samatA janiSyatE| 
 ⅩⅤ tadEva zAstrE'pi likhitam AstE yathA, yEnAdhikaM saMgRhItaM tasyAdhikaM nAbhavat yEna cAlpaM saMgRhItaM tasyAlpaM nAbhavat| 
 ⅩⅥ yuSmAkaM hitAya tItasya manasi ya Izvara imam udyOgaM janitavAn sa dhanyO bhavatu| 
 ⅩⅦ tItO'smAkaM prArthanAM gRhItavAn kinjca svayam udyuktaH san svEcchayA yuSmatsamIpaM gatavAn| 
 ⅩⅧ tEna saha yO'para EkO bhrAtAsmAbhiH prESitaH susaMvAdAt tasya sukhyAtyA sarvvAH samitayO vyAptAH| 
 ⅩⅨ prabhO rgauravAya yuSmAkam icchukatAyai ca sa samitibhirEtasyai dAnasEvAyai asmAkaM saggitvE nyayOjyata| 
 ⅩⅩ yatO yA mahOpAyanasEvAsmAbhi rvidhIyatE tAmadhi vayaM yat kEnApi na nindyAmahE tadarthaM yatAmahE| 
 ⅩⅪ yataH kEvalaM prabhOH sAkSAt tannahi kintu mAnavAnAmapi sAkSAt sadAcAraM karttum AlOcAmahE| 
 ⅩⅫ tAbhyAM sahApara EkO yO bhrAtAsmAbhiH prESitaH sO'smAbhi rbahuviSayESu bahavArAn parIkSita udyOgIva prakAzitazca kintvadhunA yuSmAsu dRPhavizvAsAt tasyOtsAhO bahu vavRdhE| 
 ⅩⅩⅢ yadi kazcit tItasya tattvaM jijnjAsatE tarhi sa mama sahabhAgI yuSmanmadhyE sahakArI ca, aparayO rbhrAtrOstattvaM vA yadi jijnjAsatE tarhi tau samitInAM dUtau khrISTasya pratibimbau cEti tEna jnjAyatAM| 
 ⅩⅩⅣ atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|