Ⅳ
 Ⅰ Izvarasya gOcarE yazca yIzuH khrISTaH svIyAgamanakAlE svarAjatvEna jIvatAM mRtAnAnjca lOkAnAM vicAraM kariSyati tasya gOcarE 'haM tvAm idaM dRPham AjnjApayAmi| 
 Ⅱ tvaM vAkyaM ghOSaya kAlE'kAlE cOtsukO bhava pUrNayA sahiSNutayA zikSayA ca lOkAn prabOdhaya bhartsaya vinayasva ca| 
 Ⅲ yata EtAdRzaH samaya AyAti yasmin lOkA yathArtham upadEzam asahyamAnAH karNakaNPUyanaviziSTA bhUtvA nijAbhilASAt zikSakAn saMgrahISyanti 
 Ⅳ satyamatAcca zrOtrANi nivarttya vipathagAminO bhUtvOpAkhyAnESu pravarttiSyantE; 
 Ⅴ kintu tvaM sarvvaviSayE prabuddhO bhava duHkhabhOgaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvEna kuru ca| 
 Ⅵ mama prANAnAm utsargO bhavati mama prasthAnakAlazcOpAtiSThat| 
 Ⅶ aham uttamayuddhaM kRtavAn gantavyamArgasyAntaM yAvad dhAvitavAn vizvAsanjca rakSitavAn| 
 Ⅷ zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE| 
 Ⅸ tvaM tvarayA matsamIpam AgantuM yatasva, 
 Ⅹ yatO dImA aihikasaMsAram IhamAnO mAM parityajya thiSalanIkIM gatavAn tathA krISki rgAlAtiyAM gatavAn tItazca dAlmAtiyAM gatavAn| 
 Ⅺ kEvalO lUkO mayA sArddhaM vidyatE| tvaM mArkaM sagginaM kRtvAgaccha yataH sa paricaryyayA mamOpakArI bhaviSyati, 
 Ⅻ tukhikanjcAham iphiSanagaraM prESitavAn| 
 ⅩⅢ yad AcchAdanavastraM trOyAnagarE kArpasya sannidhau mayA nikSiptaM tvamAgamanasamayE tat pustakAni ca vizESatazcarmmagranthAn Anaya| 
 ⅩⅣ kAMsyakAraH sikandarO mama bahvaniSTaM kRtavAn prabhustasya karmmaNAM samucitaphalaM dadAtu| 
 ⅩⅤ tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH| 
 ⅩⅥ mama prathamapratyuttarasamayE kO'pi mama sahAyO nAbhavat sarvvE mAM paryyatyajan tAn prati tasya dOSasya gaNanA na bhUyAt; 
 ⅩⅦ kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH| 
 ⅩⅧ aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM nEtuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| AmEn| 
 ⅩⅨ tvaM priSkAm Akkilam anISipharasya parijanAMzca namaskuru| 
 ⅩⅩ irAstaH karinthanagarE 'tiSThat traphimazca pIPitatvAt milItanagarE mayA vyahIyata| 
 ⅩⅪ tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE| 
 ⅩⅫ prabhu ryIzuH khrISTastavAtmanA saha bhUyAt| yuSmAsvanugrahO bhUyAt| AmEn|