Ⅱ
 Ⅰ purA yUyam aparAdhaiH pApaizca mRtAH santastAnyAcaranta ihalOkasya saMsArAnusArENAkAzarAjyasyAdhipatim 
 Ⅱ arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata| 
 Ⅲ tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma| 
 Ⅳ kintu karuNAnidhirIzvarO yEna mahAprEmnAsmAn dayitavAn 
 Ⅴ tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAn khrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaM prAptAH| 
 Ⅵ sa ca khrISTEna yIzunAsmAn tEna sArddham utthApitavAn svarga upavEzitavAMzca| 
 Ⅶ itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati| 
 Ⅷ yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM, 
 Ⅸ tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM| 
 Ⅹ yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca| 
 Ⅺ purA janmanA bhinnajAtIyA hastakRtaM tvakchEdaM prAptai rlOkaizcAcchinnatvaca itinAmnA khyAtA yE yUyaM tai ryuSmAbhiridaM smarttavyaM 
 Ⅻ yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti| 
 ⅩⅢ kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata| 
 ⅩⅣ yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca| 
 ⅩⅤ yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM 
 ⅩⅥ svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn| 
 ⅩⅦ sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn| 
 ⅩⅧ yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH| 
 ⅩⅨ ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataH pavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE| 
 ⅩⅩ aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH| 
 ⅩⅪ tEna kRtsnA nirmmitiH saMgrathyamAnA prabhOH pavitraM mandiraM bhavituM varddhatE| 
 ⅩⅫ yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha|