Ⅷ
 Ⅰ yadA sa parvvatAd avArOhat tadA bahavO mAnavAstatpazcAd vavrajuH| 
 Ⅱ EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti| 
 Ⅲ tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci| 
 Ⅳ tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca| 
 Ⅴ tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE, 
 Ⅵ hE prabhO, madIya EkO dAsaH pakSAghAtavyAdhinA bhRzaM vyathitaH, satu zayanIya AstE| 
 Ⅶ tadAnIM yIzustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariSyAmi| 
 Ⅷ tataH sa zatasEnApatiH pratyavadat, hE prabhO, bhavAn yat mama gEhamadhyaM yAti tadyOgyabhAjanaM nAhamasmi; vAgmAtram Adizatu, tEnaiva mama dAsO nirAmayO bhaviSyati| 
 Ⅸ yatO mayi paranidhnE'pi mama nidEzavazyAH kati kati sEnAH santi, tata Ekasmin yAhItyuktE sa yAti, tadanyasmin EhItyuktE sa AyAti, tathA mama nijadAsE karmmaitat kurvvityuktE sa tat karOti| 
 Ⅹ tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH| 
 Ⅺ anyaccAhaM yuSmAn vadAmi, bahavaH pUrvvasyAH pazcimAyAzca diza Agatya ibrAhImA ishAkA yAkUbA ca sAkam militvA samupavEkSyanti; 
 Ⅻ kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE| 
 ⅩⅢ tataH paraM yIzustaM zatasEnApatiM jagAda, yAhi, tava pratItyanusAratO maggalaM bhUyAt; tadA tasminnEva daNPE tadIyadAsO nirAmayO babhUva| 
 ⅩⅣ anantaraM yIzuH pitarasya gEhamupasthAya jvarENa pIPitAM zayanIyasthitAM tasya zvazrUM vIkSAnjcakrE| 
 ⅩⅤ tatastEna tasyAH karasya spRSTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSEvE| 
 ⅩⅥ anantaraM sandhyAyAM satyAM bahuzO bhUtagrastamanujAn tasya samIpam AninyuH sa ca vAkyEna bhUtAn tyAjayAmAsa, sarvvaprakArapIPitajanAMzca nirAmayAn cakAra; 
 ⅩⅦ tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat| 
 ⅩⅧ anantaraM yIzuzcaturdikSu jananivahaM vilOkya taTinyAH pAraM yAtuM ziSyAn AdidEza| 
 ⅩⅨ tadAnIm Eka upAdhyAya Agatya kathitavAn, hE gurO, bhavAn yatra yAsyati tatrAhamapi bhavataH pazcAd yAsyAmi| 
 ⅩⅩ tatO yIzu rjagAda, krOSTuH sthAtuM sthAnaM vidyatE, vihAyasO vihaggamAnAM nIPAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyatE| 
 ⅩⅪ anantaram apara EkaH ziSyastaM babhASE, hE prabhO, prathamatO mama pitaraM zmazAnE nidhAtuM gamanArthaM mAm anumanyasva| 
 ⅩⅫ tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaM mama pazcAd Agaccha| 
 ⅩⅩⅢ anantaraM tasmin nAvamArUPhE tasya ziSyAstatpazcAt jagmuH| 
 ⅩⅩⅣ pazcAt sAgarasya madhyaM tESu gatESu tAdRzaH prabalO jhanjbhzanila udatiSThat, yEna mahAtaragga utthAya taraNiM chAditavAn, kintu sa nidrita AsIt| 
 ⅩⅩⅤ tadA ziSyA Agatya tasya nidrAbhaggaM kRtvA kathayAmAsuH, hE prabhO, vayaM mriyAmahE, bhavAn asmAkaM prANAn rakSatu| 
 ⅩⅩⅥ tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat| 
 ⅩⅩⅦ aparaM manujA vismayaM vilOkya kathayAmAsuH, ahO vAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH| 
 ⅩⅩⅧ anantaraM sa pAraM gatvA gidErIyadEzam upasthitavAn; tadA dvau bhUtagrastamanujau zmazAnasthAnAd bahi rbhUtvA taM sAkSAt kRtavantau, tAvEtAdRzau pracaNPAvAstAM yat tEna sthAnEna kOpi yAtuM nAzaknOt| 
 ⅩⅩⅨ tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi? 
 ⅩⅩⅩ tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat| 
 ⅩⅩⅪ tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya| 
 ⅩⅩⅫ tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Azritavantau, tadA tE sarvvE varAhA uccasthAnAt mahAjavEna dhAvantaH sAgarIyatOyE majjantO mamruH| 
 ⅩⅩⅩⅢ tatO varAharakSakAH palAyamAnA madhyEnagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan| 
 ⅩⅩⅩⅣ tatO nAgarikAH sarvvE manujA yIzuM sAkSAt karttuM bahirAyAtAH tanjca vilOkya prArthayAnjcakrirE bhavAn asmAkaM sImAtO yAtu|